Note: Declension is similar to वेधस्.

सकारान्तः स्त्रीलिङ्गः सुमनश्शब्दः(of a good disposition)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा सुमनाः सुमनसौ सुमनसः
संबोधनप्रथमा हे सुमनाः हे सुमनसौ हे सुमनसः
द्वितीया सुमनसम् सुमनसौ सुमनसः
तृतीया सुमनसा सुमनोभ्याम् सुमनोभिः
चतुर्थी सुमनसे सुमनोभ्याम् सुमनोभ्यः
पञ्चमी सुमनसः सुमनोभ्याम् सुमनोभ्यः
षष्ठी सुमनसः सुमनसोः सुमनसाम्
सप्तमी सुमनसि सुमनसोः सुमनस्सु

 

Back to index

Note: आशीः is declined like पिपठीष्.

सकारान्तः स्त्रीलिङ्ग आशीश्शब्दः(Benediction)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा आशीः आशिषौ आशिषः
संबोधनप्रथमा हे आशीः हे आशिषौ हे आशिषः
द्वितीया आशिषम् आशिषौ आशिषः
तृतीया आशिषा आशीर्भ्याम् आशीर्भिः
चतुर्थी आशिषे आशीर्भ्याम् आशीर्भ्यः
पञ्चमी आशिषः आशीर्भ्याम् आशीर्भ्यः
षष्ठी आशिषः आशिषोः आशिषाम्
सप्तमी आशिषि आशिषोः आशीःषु, आशीष्षु

 

Back to index