सकारान्तः पुल्लिङ्गः अदस् शब्दः (that)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा असौ अमू अमी
संबोधनप्रथमा - - -
द्वितीया अमुम् अमू अमून्
तृतीया अमुना अमूभ्याम् अमीभिः
चतुर्थी अमुष्मै अमूभ्याम् अमीभ्यः
पञ्चमी अमुष्मात् अमूभ्याम् अमीभ्यः
षष्ठी अमुष्य अमुयोः आमीषाम्
सप्तमी अमुष्मिन् अमुयोः अमीषु

 

Back to index

 

सकारान्तः स्त्रीलिङ्गः अदस् शब्दः (that)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा असौ अमू अमूः
संबोधनप्रथमा - - -
द्वितीया अमूम् अमू अमूः
तृतीया अमुया अमूभ्याम् अमूभिः
चतुर्थी अमुष्यै अमूभ्याम् अमूभ्यः
पञ्चमी अमुष्याः अमूभ्याम् अमूभ्यः
षष्ठी अमुष्याः अमुयोः अमीषाम्
सप्तमी अमुष्याम् आमुयोः अमूषु

 

Back to index

Note: अदस् in नपुमसकलिङ्ग is declined like in पुल्लिङ्ग for तृतीयाविभक्ति and beyond.

सकारान्तः नपुंसकलिङ्गः अदस् शब्दः (that)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा अदः अमू अमूनि
संबोधनप्रथमा - - -
द्वितीया अदः  अमू  अमूनि
तृतीया अमुना अमूभ्याम् अमीभिः
चतुर्थी अमुष्मै अमूभ्याम् अमीभ्यः
पञ्चमी अमुष्मात् अमूभ्याम् अमीभ्यः
षष्ठी अमुष्य अमुयोः आमीषाम्
सप्तमी अमुष्मिन् अमुयोः अमीषु

 

Back to index