Note: It is important to distinguish भवत् (being) a present participle from भवत् (respectful you), a pronoun. Declension of the former is given here. Beyond तृतीयाबहुवचन it is declined like महत्.

तकारान्तः पुल्लिङ्गो भवच्छ्ब्दः (being)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा भवन् भवन्तौ भवन्तः
संबोधनप्रथमा हे भवन् हे भवन्तौ हे भवन्तः
द्वितीया भवन्तम् भवन्तौ भवतः
तृतीया भवता भवद्भ्याम् भवद्भिः
चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
पञ्चमी भवतः भवद्भ्याम् भवद्भ्यः
षष्ठी भवतः भवतोः भवताम्
सप्तमी भवति भवतोः भवत्सु

 

Back to index

 

ईकारान्तः स्त्रीलिङ्गो भवच्छ्ब्दः (being)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा भवन्ती भवन्त्यौ भवन्त्यः
संबोधनप्रथमा हे भवन्ति हे भवन्त्यौ हे भवन्त्यः
द्वितीया भवन्तीम् भवन्त्यौ भवन्तीः
तृतीया भवन्त्या भवन्तीभ्याम् भवन्तीभिः
चतुर्थी भवन्त्यै भवन्तीभ्याम् भवन्तीभ्यः
पञ्चमी भवन्त्याः भवन्तीभ्याम् भवन्तीभ्यः
षष्ठी भवन्त्याः भवन्त्योः भवन्तीनाम्
सप्तमी भवन्त्याम् भवन्त्योः भवन्तीषु

 

Back to index

 

तकारान्तः नपुंसकलिङ्गो भवच्छ्ब्दः (being)
वचनः एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा भवन्, भवत् भवन्ती भवन्ति
संबोधनप्रथमा हे भवन्, हे भवत् हे भवन्ती हे भवन्ति
द्वितीया भवन्, भवत् भवन्ती भवन्ति
तृतीया भवता भवद्भ्याम् भवद्भिः
चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
पञ्चमी भवतः भवद्भ्याम् भवद्भ्यः
षष्ठी भवतः भवतोः भवताम्
सप्तमी भवति भवतोः भवत्सु

एवम् पचत् दीव्यत् चोरयत् इत्यादयः

Back to index