दकारान्तः पुल्लिङ्गो दिविषच्छ्ब्दः (Heaven's Inhabitant, a God)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा दिविषत् दिविषदौ दिविषदः
संबोधनप्रथमा हे दिविषत् हे दिविषदौ हे दिविषदः
द्वितीया दिविषदम् दिविषदौ दिविषदः
तृतीया दिविषदा दिविषद्भ्याम् दिविषद्भिः
चतुर्थी दिविषदे दिविषद्भ्याम् दिविषद्भ्यः
पञ्चमी दिविषदः दिविषद्भ्याम् दिविषद्भ्यः
षष्ठी दिविषदः दिविषदोः दिविषदाम्
सप्तमी दिविषदि दिविषदोः दिविषत्सु

एवम् क्रव्यात् शास्त्रवित् इत्यादयः

Back to index