Back to index

Go to: गौर्त्री ्री लक्ष्मी

ईकारान्तः स्त्रीलिङ्गः गौरीशब्दः (Parvati, consort of God Siva)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा गौरी गौर्यौ गौर्यः
संबोधनप्रथमा हे गौरि हे गौर्यौ हे गौर्यः
द्वितीया गौरीम् गौर्यौ गौरीः
तृतीया गौर्या गौरीभ्याम् गौरीभिः
चतुर्थी गौर्यै गौरीभ्याम् गौरीभ्यः
पञ्चमी गौर्याः गौरीभ्याम् गौरीभ्यः
षष्ठी गौर्याः गौर्योः गौरीणाम्
सप्तमी गौर्याम् गौर्योः गौरीषु

एवम् पत्नी वाणी सखी प्राची प्रतीची उदीची समीची इत्यादयः

Back to index

Go to: गौर्त्री ्री लक्ष्मी

ईकारान्तः स्त्रीलिङ्गः स्त्रीशब्दः (woman)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा स्त्री स्त्रियौ स्त्रियः
संबोधनप्रथमा हे स्त्री हे स्त्रियौ हे स्त्रियः
द्वितीया स्त्रियम्, स्त्रीम् स्त्रियौ स्त्रियः, स्त्रीः
तृतीया स्त्रिया स्त्रीभ्याम् स्त्रीभिः
चतुर्थी स्त्रियै स्त्रीभ्याम् स्त्रीभ्यः
पञ्चमी स्त्रियाः स्त्रीभ्याम् स्त्रीभ्यः
षष्ठी स्त्रियाः स्त्रियोः स्त्रीणाम्
सप्तमी स्त्रियाम् स्त्रियोः स्त्रीषु

Back to index

Go to: गौर्त्री ्री लक्ष्मी

ईकारान्तः स्त्रीलिङ्गः श्रीशब्दः (goddess of wealth, the wife of VishNu; lustre)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा श्रीः श्रियौ श्रियः
संबोधनप्रथमा हे श्रीः हे श्रियौ हे श्रियः
द्वितीया श्रियम् श्रियौ श्रियः
तृतीया श्रिया श्रीभ्याम् श्रीभिः
चतुर्थी श्रियै, श्रिये श्रीभ्याम् श्रीभ्यः
पञ्चमी श्रियाः, श्रियः श्रीभ्याम् श्रीभ्यः
षष्ठी श्रियाः श्रियोः श्रीणाम्, श्रियाम्
सप्तमी श्रियाम्, श्रियि श्रियोः श्रीषु

 

Back to index

Go to: गौर्त्री ्री लक्ष्मी

Note: लक्ष्मी differs from गौरी only in प्रथमा एकवचन.

ईकारान्तः स्त्रीलिङ्गः लक्ष्मीशब्दः (goddess of wealth, wife of ViShNu)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा लक्ष्मीः लक्ष्म्यौ लक्ष्म्यः
संबोधनप्रथमा हे लक्ष्मि हे लक्ष्म्यौ हे लक्ष्म्यः
द्वितीया लक्ष्मीम् लक्ष्म्यौ लक्ष्मीः
तृतीया लक्ष्म्या लक्ष्मीभ्याम् लक्ष्मीभिः
चतुर्थी लक्ष्मयै लक्ष्मीभ्याम् लक्ष्मीभ्यः
पञ्चमी लक्ष्म्याः लक्ष्मीभ्याम् लक्ष्मीभ्यः
षष्ठी लक्ष्म्याः लक्ष्म्योः लक्ष्मीनाम्
सप्तमी लक्ष्म्याम् लक्ष्म्योः लक्ष्मीषु

 

Back to index