Go to: हरि पति सखि

इकारान्तः पुल्ल्लिङ्गो हरिशब्दः (God ViShNu)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा हरिः हरी हरयः
संबोधनप्रथमा हे हरे हे हरी हे हरयः
द्वितीया हरिम् हरी हरीन्
तृतीया हरिणा हरिभ्याम् हरिभिः
चतुर्थी हरये हरिभ्याम् हरिभ्यः
पञ्चमी हरेः हरिभ्याम् हरिभ्यः
षष्ठी हरेः हर्योः हरीणाम्
सप्तमी हरौ हर्योः हरिषु

एवम् अग्नि कवि रवि इत्यादयः

Back to index

Go to: हरि पति सखि

Note: Declension of पति is different from that of हरि for तृतीयाविभक्ति and beyond.

इकारान्तः पुल्ल्लिङ्गो पतिशब्दः (Master, Husband)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा पतिः पती पतयः
संबोधनप्रथमा हे पते हे पती हे पतयः
द्वितीया पतिम् पती पतीन्
तृतीया पत्या पतिभ्याम् पतिभिः
चतुर्थी पत्ये पतिभ्याम् पतिभ्यः
पञ्चमी पत्युः पतिभ्याम् पतिभ्यः
षष्ठी पत्युः पत्योः पतीनाम्
सप्तमी पत्यौ पत्योः पतिषु

 

Back to index

Go to: हरि पति सखि

 

इकारान्तः पुल्ल्लिङ्गो सखिशब्दः (Friend)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा सखा सखायौ सखायः
संबोधनप्रथमा हे सखे हे सखायौ हे सखायः
द्वितीया सखायम् सखायौ सखीन्
तृतीया सख्या सखिभ्याम् सखिभिः
चतुर्थी सख्ये सखिभ्याम् सखिभ्यः
पञ्चमी सख्युः सखिभ्याम् सखिभ्यः
षष्ठी सख्युः सख्योः सखीनाम्
सप्तमी सख्यौ सख्योः सखिषु

 

Back to index