मकारान्तः पुल्लिङ्गः इदम् शब्दः (this)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा अयम् इमौ इमे
संबोधनप्रथमा - - -
द्वितीया इमम्, एनम् इमौ, एनौ इमान्, एनान्
तृतीया अनेन, एनेन आभ्याम् एभिः
चतुर्थी अस्मै आभ्याम् एभ्यः
पञ्चमी अस्मात् आभ्याम् एभ्यः
षष्ठी अस्य अनयोः, एनयोः एषाम्
सप्तमी अस्मिन् अनयोः, एनयोः एषु

 

Back to index

 

मकारान्तस्त्रीलिङ्गः इदम् शब्दः (this)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा इयम् इमे इमाः
संबोधनप्रथमा - - -
द्वितीया इमाम्, एनाम् इमे, एने इमाः, एनाः
तृतीया अनया, एनया आभ्याम् आभिः
चतुर्थी अस्यै आभ्याम् आभ्यः
पञ्चमी अस्याः आभ्याम् आभ्यः
षष्ठी अस्याः अनयोः, एनयोः आसाम्
सप्तमी अस्याम् अनयोः, एनयोः आसु

 

Back to index

Note: Declension of इदम् in नपुम्सकलिङ्ग is the same as in पुल्लिङ्ग for तृतीयाविभक्ति and beyond.

मकारान्त नपुंसकलिङ्गः इदम् शब्दः (this)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा इदम् इमे इमानि
संबोधनप्रथमा - - -
द्वितीया इदम्  इमे  इमानि
तृतीया अनेन, एनेन आभ्याम् एभिः
चतुर्थी अस्मै आभ्याम् एभ्यः
पञ्चमी अस्मात् आभ्याम् एभ्यः
षष्ठी अस्य अनयोः, एनयोः एषाम्
सप्तमी अस्मिन् अनयोः, एनयोः एषु

 

Back to index