मकारान्तः पुल्लिङ्गः किम् शब्दः (who)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा कः कौ के
संबोधनप्रथमा - - -
द्वितीया कम् कौ कान्
तृतीया केन काभ्याम् कैः
चतुर्थी कस्मै काभ्याम् केभ्यः
पञ्चमी कस्मात् काभ्याम् केभ्यः
षष्ठी कस्य कयोः केषाम्
सप्तमी कस्मिन् कयोः केषु

 

Back to index

 

मकारान्तस्त्रीलिङ्गः किम् शब्दः (who)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा का के काः
संबोधनप्रथमा - - -
द्वितीया काम् के काः
तृतीया कया काभ्याम् काभिः
चतुर्थी कस्यै काभ्याम् काभ्यः
पञ्चमी कस्याः काभ्याम् काभ्यः
षष्ठी कस्याः कयोः कासाम्
सप्तमी कस्याम् कयोः कासु

 

Back to index

Note: किम् in नपुम्सकलिङ्ग is declined like in पुल्लिङ्ग for तृतीयाविभक्ति and beyond.

मकारान्त नपुंसकलिङ्गः किम् शब्दः (which)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा किम् के कानि
संबोधनप्रथमा - - -
द्वितीया किम् के कानि
तृतीया केन काभ्याम् कैः
चतुर्थी कस्मै काभ्याम् केभ्यः
पञ्चमी कस्मात् काभ्याम् केभ्यः
षष्ठी कस्य कयोः केषाम्
सप्तमी कस्मिन् कयोः केषु

 

Back to index