उकारान्तः नपुम्सकलिङ्गः मधुशब्दः (Honey)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा मधु मधुनी मधूनि
संबोधनप्रथमा हे मधो, हे मधु हे मधुनी हे मधूनि
द्वितीया मधु मधुनी मधूनि
तृतीया मधुना मधुभ्याम् मधुभिः
चतुर्थी मधुने मधुभ्याम् मधुभ्यः
पञ्चमी मधुनम् मधुभ्याम् मधुभ्यः
षष्ठी मधुनम् मधुनोः मधूनाम्
सप्तमी मधुनि मधुनोः मधुषु

एवम् अम्बु जत्रु श्मश्रु इत्यादयः

Back to index

 

उकारान्तः नपुम्सकलिङ्गः सानुशब्दः (ridge)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा सानु सानुनी सानूनि
संबोधनप्रथमा हे मधो, हे सानु हे सानुनी हे सानूनि
द्वितीया सानु सानुनी स्नूनि,  सानूनि
तृतीया स्नुना,  सानुना स्नुभ्याम्,  सानुभ्याम् स्नुभिः,  सानुभिः
चतुर्थी स्नुने,  सानुने स्नुभ्याम्, सानुभ्याम् स्नुभ्यः, सानुभ्यः
पञ्चमी स्नुनम्,  सानुनम् स्नुभ्याम्, सानुभ्याम् स्नुभ्यः, सानुभ्यः
षष्ठी स्नुनम्,  सानुनम् स्नुनोः, सानुनोः स्नूनाम्, सानूनाम्
सप्तमी स्नुनि,  सानुनि स्नुनोः, सानुनोः स्नुषु,  सानुषु

 

Back to index