Back to index

Go to: फल हृदय आस्य उदक माम्स

 

अकारान्तः नपुम्सकलिङ्गः फलशब्दः (Fruit)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा फलम् फले फलानि
संबोधनप्रथमा हे फल हे फले हे फलानि
द्वितीया फलम् फले फलानि
तृतीया फलेन फलाभ्याम् फलैः
चतुर्थी फलाय फलाभ्याम् फलेभ्यः
पञ्चमी फलात् फलाभ्याम् फलेभ्यः
षष्ठी फलस्य् फलयोः फलानाम्
सप्तमी फले फलयोः फलेषु

एवम् ज्ञान धन वन वचनादयः

Back to index

Go to: फल हृदय आस्य उदक माम्स

  Note: हृदय is declined irregularly beyond द्वितीयाबहुवचन. It takes terminations as if the root noun were हृद्. One of the two alternatives follows the paradigm, फल.

अकारान्तः नपुम्सकलिङ्गः हृदयशब्दः (heart)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा हृदयम् हृदये हृदयानि
संबोधनप्रथमा हे हृदय हे हृदये हे हृदयानि
द्वितीया हृदयम् हृदये हृन्दि, हृदयानि
तृतीया हृदा, हृदयेन हृद्भ्याम्,  हृदयाभ्याम् हृद्भिः, हृदयैः
चतुर्थी हृदे,  हृदयाय हृद्भ्याम्,  हृदयाभ्याम् हृद्भ्यः,  हृदयेभ्यः
पञ्चमी हृदः,  हृदयात् हृद्भ्याम्,  हृदयाभ्याम् हृद्भ्यः,  हृदयेभ्यः
षष्ठी हृदः,  हृदयस्य् हृदोः, हृदययोः हृदाम्,  हृदयानाम्
सप्तमी हृदि,  हृदये हृदोः,  हृदययोः हृत्सु,  हृदयेषु

Back to index

Go to: फल हृदय आस्य उदक माम्स

 Note: आस्य is declined irregularly beyond द्वितीयाबहुवचन.  One of the two alternatives follows the paradigm, फल.

 

अकारान्तः नपुम्सकलिङ्गः आस्यशब्दः (face)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा आस्यम् आस्ये आस्यानि
संबोधनप्रथमा हे आस्य हे आस्ये हे आस्यानि
द्वितीया आस्यम् आस्ये आसानि, आस्यानि
तृतीया आस्ना, आस्येन आसभ्याम्,  आस्याभ्याम् आसभिः, आस्यैः
चतुर्थी आस्ने,  आस्याय आसभ्याम्  आस्याभ्याम् आसभ्यः,  आस्येभ्यः
पञ्चमी आस्नम्,  आस्यात् आसभ्याम्,  आस्याभ्याम् आसभ्यः,  आस्येभ्यः
षष्ठी आस्नम्,  आस्यस्य् आस्नोः, आस्ययोः आस्नाम्,  आस्यानाम्
सप्तमी आस्नि, आसनि,  आस्ये आस्नोः,  आस्ययोः आससु,  आस्येषु

 

Back to index

Go to: फल हृदय आस्य उदक माम्स

 Note: उदक is declined irregularly beyond द्वितीयाबहुवचन.  One of the two alternatives follows the paradigm, फल.

अकारान्तः नपुम्सकलिङ्गः उदकशब्दः (water)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा उदकम् उदके उदकानि
संबोधनप्रथमा हे उदक हे उदके हे उदकानि
द्वितीया उदकम् उदके उदानि, उदकानि
तृतीया उद्ना, उदकेन उदभ्याम्,  उदकाभ्याम् उदभिः, उदकैः
चतुर्थी उद्ने,  उदकाय उदभ्याम्  उदकाभ्याम् उदभ्यः,  उदकेभ्यः
पञ्चमी उद्नम्,  उदकात् उदभ्याम्,  उदकाभ्याम् उदभ्यः,  उदकेभ्यः
षष्ठी उद्नम्,  उदकस्य् उद्नोः, उदकयोः उद्नाम्,  उदकानाम्
सप्तमी उद्नि, उदनि,  उदके उद्नोः,  उदकयोः उदसु,  उदकेषु

 

Back to index

Go to: फल हृदय आस्य उदक माम्स

 Note: माम्स is declined irregularly beyond द्वितीयाबहुवचन.  One of the two alternatives follows the paradigm, फल.

अकारान्तः नपुम्सकलिङ्गः माम्सशब्दः (meat)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा माम्सम् माम्से माम्सानि
संबोधनप्रथमा हे माम्स हे माम्से हे माम्सानि
द्वितीया माम्सम् माम्से माम्सि, माम्सानि
तृतीया माम्सा, माम्सेन माम्भ्याम्,  माम्साभ्याम् माम्भिः, माम्सैः
चतुर्थी माम्से,  माम्साय माम्भ्याम्,  माम्साभ्याम् माम्भ्यः,  माम्सेभ्यः
पञ्चमी माम्सः,  माम्सात् माम्भ्याम्,  माम्साभ्याम् माम्भ्यः,  माम्सेभ्यः
षष्ठी माम्सः,  माम्सस्य् माम्सोः, माम्सयोः माम्साम्,  माम्सानाम्
सप्तमी माम्सि,  माम्से माम्सोः,  माम्सयोः माम्स्सु,  माम्सेषु

 

Back to index