Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

नकारान्तः पुल्लिङ्गो राजन् शब्दः (King)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा राजा राजानौ राजानः
संबोधनप्रथमा हे राजन् हे राजानौ हे राजानः
द्वितीया राजानम् राजानौ राज्ञः
तृतीया राज्ञा राजभ्याम् राजभिः
चतुर्थी राज्ञे राजभ्याम् राजभ्यः
पञ्चमी राज्ञः राजभ्याम् राजभ्यः
षष्ठी राज्ञः राज्ञोः राज्ञाम्
सप्तमी राज्ञि, राजनि राज्ञोः राजसु

एवम् महिमा सुत्रामा इत्यादयः

Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

 

नकारान्तः पुल्लिङ्गो यज्वन् शब्दः (Performer of Vedic Sacrifice)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा यज्वा यज्वानौ यज्वानः
संबोधनप्रथमा हे यज्वन् हे यज्वानौ हे यज्वानः
द्वितीया यज्वानम् यज्वानौ यज्वन
तृतीया यज्वना यज्वभ्याम् यज्वभिः
चतुर्थी यज्वने यज्वभ्याम् यज्वभ्यः
पञ्चमी यज्वनः यज्वभ्याम् यज्वभ्यः
षष्ठी यज्वनः यज्वनोः यज्वनाम्
सप्तमी  यज्वनि यज्वनोः यज्वसु

एवम् आत्मा ब्रह्मा पाप्मा इत्यादयः

Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

 

नकारान्तः पुल्लिङ्गो यशस्विन् शब्दः (One who is famous )
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा यशस्वी यशस्विनौ यशस्विनः
संबोधनप्रथमा हे यशस्विन् हे यशस्विनौ हे यशस्विनः
द्वितीया यशस्विनम् यशस्विनौ यशस्विनः
तृतीया यशस्विना यशस्विभ्याम् यशस्विभिः
चतुर्थी यशस्विने यशस्विभ्याम् यशस्विभ्यः
पञ्चमी यशस्विनः यशस्विभ्याम् यशस्विभ्यः
षष्ठी यशस्विनः यशस्विनोः यशस्विनाम्
सप्तमी यशस्विनि यशस्विनोः यशस्विषु

एवम् करी धनी गुणी शार्ङ्गी शास्त्री इत्यादयः

Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

नकारान्तः पुल्लिङ्गो पूषन् शब्दः (sun )
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा पूषा पूषणौ पूषणः
संबोधनप्रथमा हे पूषन् हे पूषणौ हे पूषणः
द्वितीया पूषणम् पूषणौ पूष्णः
तृतीया पूष्णा पूषभ्याम् पूषभिः
चतुर्थी पूष्णे पूषभ्याम् पूषभ्यः
पञ्चमी पूष्णः पूषभ्याम् पूषभ्यः
षष्ठी पूष्णः पूष्णोः पूष्णाम्
सप्तमी पूष्णि, पूषणि पूष्णोः पूषसु

एवम् अर्यमा

Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

 

नकारान्तः पुल्लिङ्गो वृत्रहन् शब्दः (Indra )
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा वृत्रहा वृत्रहणौ वृत्रहणः
संबोधनप्रथमा हे वृत्रहन् हे वृत्रहणौ हे वृत्रहणः
द्वितीया वृत्रहणम् वृत्रहणौ वृत्रघ्नः
तृतीया वृत्रघ्ना वृत्रहभ्याम् वृत्रहभिः
चतुर्थी वृत्रघ्ने वृत्रहभ्याम् वृत्रहभ्यः
पञ्चमी वृत्रघ्नः वृत्रहभ्याम् वृत्रहभ्यः
षष्ठी वृत्रघ्नः वृत्रहनोः वृत्रहनाम्
सप्तमी वृत्रघ्नि, वृत्रहणि वृत्रघ्नोः वृत्रहसु

Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

नकारान्तः पुल्लिङ्गो श्वन् शब्दः (dog )
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा श्वा श्वानौ श्वानः
संबोधनप्रथमा हे श्वन् हे श्वानौ हे श्वानः
द्वितीया श्वानम् श्वानौ शुनः
तृतीया शुना श्वभ्याम् श्वभिः
चतुर्थी शुने श्वभ्याम् श्वभ्यः
पञ्चमी शुनः श्वभ्याम् श्वभ्यः
षष्ठी शुनः शुनोः शुनाम्
सप्तमी शुनि शुनोः श्वसु

 

Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

नकारान्तः पुल्लिङ्गो युवन् शब्दः (young man)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा युवा युवानौ युवानः
संबोधनप्रथमा हे युवन् हे युवानौ हे युवानः
द्वितीया युवानम् युवानौ यूनः
तृतीया यूना युवभ्याम् युवभिः
चतुर्थी यूने युवभ्याम् युवभ्यः
पञ्चमी यूनः युवभ्याम् युवभ्यः
षष्ठी यूनः यूनोः यूनाम्
सप्तमी यूनि यूनोः युवसु

 

Back to index

Go to: राजनयज्वनयशस्विनपूषन् वृत्रहन् श्वन युवनपथन्

 

नकारान्तः पुल्लिङ्गो पथन् शब्दः (road )
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा पन्थाः पन्थानौ पन्थानः
संबोधनप्रथमा हे पन्थाः हे पन्थानौ हे पन्थानः
द्वितीया पन्थानम् पन्थानौ पथः
तृतीया पथा पथिभ्याम् पथिभिः
चतुर्थी पथे पथिभ्याम् पथिभ्यः
पञ्चमी पथः पथिभ्याम् पथिभ्यः
षष्ठी पथः पथोः पथाम्
सप्तमी पथि पथोः पथिषु

 

Back to index