Back to index

Go to: राम निर्जर पाद मास दन्त

अकारान्तः पुल्लिङ्गो रामशब्दः (Raama, An incarnation of ViShNu)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा रामः रामौ रामाः
संबोधनप्रथमा हे राम हे रामौ हे रामाः
द्वितीया रामम् रामौ रामान्
तृतीया रामेण रामाभ्याम् रामैः
चतुर्थी रामाय रामाभ्याम् रामेभ्यः
पञ्चमी रामात्त् रामाभ्याम् रामेभ्यः
षष्ठी रामस्य रामयोः रामाणाम्
सप्तमी रामे रामयोः रामेषु

एवं अश्वः आम्रः कूपः कृष्णः केशवः चोरः इत्यादयः

Back to index

Go to: राम निर्जर पाद मास दन्त

Note: निर्जर पाद मास and दन्त can all be declined like राम but have a variant as if the words end in a consonant.

अकारान्तः पुल्लिङ्गो निर्जरशब्दः (An immortal being in heaven)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा निर्जरः निर्जरसौ

निर्जरौ

निर्जरसः

निर्जराः

संबोधनप्रथमा हे निर्जर हे निर्जरसौ

हे निर्जरौ

हे निर्जरसः

हे निर्जराः

द्वितीया निर्जरसम्

निर्जरम्

निर्जरसौ

निर्जरौ

निर्जरसः

निर्जरान्

तृतीया निर्जरसा

निर्जरेण

निर्जराभ्याम् निर्जरैः
चतुर्थी निर्जरसे

निर्जराय

निर्जराभ्याम् निर्जरेभ्यः
पञ्चमी निर्जरसः

निर्जरात्

निर्जराभ्याम् निर्जरेभ्यः
षष्ठी निर्जरसः

निर्जरस्य

निर्जरसोः

निर्जरयोः

निर्जरसाम्

निर्जराणाम्

सप्तमी निर्जरसे

निर्जरे

निर्जरसोः

निर्जरयोः

निर्जरेषु

 

Back to index

Go to: राम निर्जर पाद मास दन्त

अकारान्तः पुल्लिङ्गो पादशब्दः (foot)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा पादः पादौ पादाः
संबोधनप्रथमा हे पाद हे पादौ हे पादाः
द्वितीया पादम् पादौ पदः

पादान्

तृतीया पदा

पादेन

पद्भ्याम्

पादाभ्याम्

पद्भिः

पादैः

चतुर्थी पदे

पादाय

पद्भ्याम्

पादाभ्याम्

पद्भ्यः

पादेभ्यः

पञ्चमी पदः

पादात्

पद्भ्याम्

पादाभ्याम्

पद्भ्यः

पादेभ्यः

षष्ठी पदः

पादस्य

पदोः

पादयोः

पदाम्

पादानाम्

सप्तमी पदि

पादे

पदोः

पादयोः

पत्सु

पादेषु

 

Back to index

Go to: राम निर्जर पाद मास दन्त

 

अकारान्तः पुल्लिङ्गो मासशब्दः (month)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा मासः मासौ मासाः
संबोधनप्रथमा हे मास हे मासौ हे मासाः
द्वितीया मासम् मासौ मासः

मासान्

तृतीया मासा

मासेन

माभ्याम्

मासाभ्याम्

माभिः

मासैः

चतुर्थी मासे

मासाय

माभ्याम्

मासाभ्याम्

माभ्यः

मासेभ्यः

पञ्चमी मासः

मासात्

माभ्याम्

मासाभ्याम्

माभ्यः

मासेभ्यः

षष्ठी मासः

मासस्य

मासोः

मासयोः

मासाम्

मासानाम्

सप्तमी मासि

मासे

मासोः

मासयोः

मास्सु

मासेषु

 

Back to index

Go to: राम निर्जर पाद मास दन्त

 

अकारान्तः पुल्लिङ्गो दन्तशब्दः (tooth)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा दन्तः दन्तौ दन्ताः
संबोधनप्रथमा हे दन्त हे दन्तौ हे दन्ताः
द्वितीया दन्तम् दन्तौ दतः

दन्तान्

तृतीया दता

दन्तेन

दद्भ्याम्

दन्ताभ्याम्

दद्भिः

दन्तैः

चतुर्थी दते

दन्ताय

दद्भ्याम्

दन्ताभ्याम्

दद्भ्यः

दन्तेभ्यः

पञ्चमी दतः

दन्तात्

दद्भ्याम्

दन्ताभ्याम्

दद्भ्यः

दन्तेभ्यः

षष्ठी दतः

दन्तस्य

दतोः

दन्तयोः

दताम्

दन्तानाम्

सप्तमी दति

दन्ते

दतोः

दन्तयोः

दत्सु

दन्तेषु

 

Back to index