ऐकारान्तः पुल्लिङ्गः रैशब्दः (wealth)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा राः रायौ रायः
संबोधनप्रथमा हे राः हे रायौ हे रायः
द्वितीया रायम् रायौ रायः
तृतीया राया राभ्याम् राभिः
चतुर्थी राये राभ्याम् राभ्यः
पञ्चमी रायः राभ्याम् राभ्यः
षष्ठी रायः रायोः रायाम्
सप्तमी रायि रायोः रासु

 

Back to index

 

औकारान्तः पुल्लिङ्गः ग्लौशब्दः (moon)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा ग्लौः ग्लावौ ग्लावः
संबोधनप्रथमा हे ग्लौः हे ग्लावौ हे ग्लावः
द्वितीया ग्लावम् ग्लावौ ग्लावः
तृतीया ग्लावा ग्लौभ्याम् ग्लौभिः
चतुर्थी ग्लावे ग्लौभ्याम् ग्लौभ्यः
पञ्चमी ग्लावः ग्लौभ्याम् ग्लौभ्यः
षष्ठी ग्लावः ग्लावोः ग्लावाम्
सप्तमी ग्लावि ग्लावोः ग्लौषु

एवम् सुनौः इत्यादयः

Back to index