Go to: रमा अम्बा जरा नासिका निशा

आकारान्तस्त्रीलिङ्गो रमाशब्दः (Goddess LakShmi)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा रमा रमे रमाः
संबोधनप्रथमा हे रमे हे रमे हे रमाः
द्वितीया रमाम् रमे रमाः
तृतीया रमया रमाभ्याम् रमाभिः
चतुर्थी रमायै रमाभ्याम् रमाभ्यः
पञ्चमी रमायाः रमाभ्याम् रमाभ्यः
षष्ठी रमायाः रमयोः रमाणाम्
सप्तमी रमायाम् रमयोः रमासु

एवम् अम्बिका दुर्गा सीता बाला छाया इत्यादयः

Back to index

Go to: रमा अम्बा जरा नासिका निशा

Note: अम्बा differs from रमा only in सम्बोधनप्रथमा.

आकारान्तस्त्रीलिङ्गो अम्बाशब्दः (mother)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा अम्बा अम्बे अम्बाः
संबोधनप्रथमा हे अम्ब हे अम्बे हे अम्बाः
द्वितीया अम्बाम् अम्बे अम्बाः
तृतीया अम्बया अम्बाभ्याम् अम्बाभिः
चतुर्थी अम्बायै अम्बाभ्याम् अम्बाभ्यः
पञ्चमी अम्बायाः अम्बाभ्याम् अम्बाभ्यः
षष्ठी अम्बायाः अम्बयोः अम्बानाम्
सप्तमी अम्बायाम् अम्बयोः अम्बासु

एवम् अक्का अल्ला इत्यादयः

Back to index

Go to: रमा अम्बा जरा नासिका निशा

Note: जरा, नासिका and निशा can be declined like रमा but have a variant as if they end in a consonant.

आकारान्तस्त्रीलिङ्गो जराशब्दः (mother)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा जरा जरसौ, जरे जरसः,  जराः
संबोधनप्रथमा हे जरे हे जरसौ,  हे जरे हे जरसः,  हे जराः
द्वितीया जरसम्,  जराम् जरसौ,  जरे जरसः,  जराः
तृतीया जरसा,  जरया जराभ्याम् जराभिः
चतुर्थी जरसे,  जरायै जराभ्याम् जराभ्यः
पञ्चमी जरसः,  जरायाः जराभ्याम् जराभ्यः
षष्ठी जरसः,  जरायाः जरसोः,  जरयोः जरसाम्,  जराणाम्
सप्तमी जरसि,  जरायाम् जरसोः,  जरयोः जरासु

 

Back to index

Go to: रमा अम्बा जरा नासिका निशा

आकारान्तस्त्रीलिङ्गो नासिकाशब्दः (nose)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा नासिका नासिके नासिकाः
संबोधनप्रथमा हे नासिके हे नासिके हे नासिकाः
द्वितीया नासिकाम् नासिके नसः,  नासिकाः
तृतीया नसा,  नासिकया नोभ्याम्,  नासिकाभ्याम् नोभिः,  नासिकाभिः
चतुर्थी नसे,  नासिकायै नोभ्याम्,  नासिकाभ्याम् नोभ्यः, नासिकाभ्यः
पञ्चमी नसः,  नासिकायाः नोभ्याम्,  नासिकाभ्याम् नोभ्यः,  नासिकाभ्यः
षष्ठी नसः,  नासिकायाः नसोः, नासिकयोः नसाम्, नासिकानाम्
सप्तमी नसि,  नासिकायाम् नसोः,  नासिकयोः नस्सु,  नासिकासु

 

Back to index

Go to: रमा अम्बा जरा नासिका निशा

आकारान्तस्त्रीलिङ्गो निशाशब्दः (night)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा निशा निशे निशाः
संबोधनप्रथमा हे निशे हे निशे हे निशाः
द्वितीया निशाम् निशे निशः,  निशाः
तृतीया निशा,  निशया निड्भ्याम्,  निशाभ्याम् निड्भिः,  निशाभिः
चतुर्थी निशे,  निशायै निड्भ्याम्,  निशाभ्याम् निड्भ्यः,  निशाभ्यः
पञ्चमी निशः,  निशायाः निड्भ्याम्,  निशाभ्याम् निड्भ्यः,  निशाभ्यः
षष्ठी निशः,  निशायाः निशोः,  निशयोः निशाम्,  निशानाम्
सप्तमी निशि,  निशायाम् निशोः,  निशयोः निट्त्सु, निट्सु,  निशासु

 

Back to index