ईकारान्तः पुल्लिङ्गः प्रधीशब्दः (preeminently intelligent)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा प्रधीः प्रध्यौ प्रध्यः
संबोधनप्रथमा हे प्रधीः हे प्रध्यौ हे प्रध्यः
द्वितीया प्रध्यम् प्रध्यौ प्रध्यः
तृतीया प्रध्या प्रधीभ्याम् प्रधीभिः
चतुर्थी प्रध्ये प्रधीभ्याम् प्रधीभ्यः
पञ्चमी प्रध्यः प्रधीभ्याम् सुधीभ्यः
षष्ठी प्रध्यः प्रध्योः प्रध्याम्
सप्तमी पध्यि प्रध्योः प्रधीषु

 

Back to index

Note: ग्रामणी differs from सुधी only in सप्तमीविभक्ति

ईकारान्तः पुल्लिङ्गः ग्रामणीशब्दः (village head)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा ग्रामणीः ग्रामण्यौ ग्रामण्यः
संबोधनप्रथमा हे ग्रामणीः हे ग्रामण्यौ हे ग्रामण्यः
द्वितीया ग्रामण्यम् ग्रामण्यौ ग्रामण्यः
तृतीया ग्रामण्या ग्रामणीभ्याम् ग्रामणीभिः
चतुर्थी ग्रामण्ये ग्रामणीभ्याम् ग्रामणीभ्यः
पञ्चमी ग्रामण्यः ग्रामणीभ्याम् ग्रामणीभ्यः
षष्ठी ग्रामण्यः ग्रामण्योः ग्रामण्याम्
सप्तमी ग्रामण्याम् ग्रामण्योः ग्रामणीषु

एवम्  सेनानीः अग्रणीः इत्यादयः

Back to index

 

ईकारान्तः पुल्लिङ्गः सुधीशब्दः (An intellectual man)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा सुधीः सुधियौ सुधियः
संबोधनप्रथमा हे सुधीः हे सुधियौ हे सुधियः
द्वितीया सुधियम् सुधियौ सुधियः
तृतीया सुधिया सुधीभ्याम् सुधीभिः
चतुर्थी सुधिये सुधीभ्याम् सुधीभ्यः
पञ्चमी सुधियः सुधीभ्याम् सुधीभ्यः
षष्ठी सुधियः सुधियोः सुधियाम्
सप्तमी सुधियि सुधियोः सुधीषु

 

Back to index