Back to index

Go to: वारि दधि सुधि

इकारान्तः नपुंसकलिङ्गो वारिशब्दः (water)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा वारि वारिणी वारीणि
संबोधनप्रथमा हे वारे, हे वारि हे वारिणी हे वारीणि
द्वितीया वारि वारिणी वारीणि
तृतीया वारिणा वारिभ्याम् वारिभिः
चतुर्थी वारिणे वारिभ्याम् वारिभ्यः
पञ्चमी वारिणः वारिभ्याम् वारिभ्यः
षष्ठी वारिणः वारिणोः वारीणाम्
सप्तमी वारिणि वारिणोः वारिषु

एवम् कराङ्घ्रि पादपाणि इत्यादयः

Back to index

Go to: वारि दधि सुधि

इकारान्तः नपुंसकलिङ्गो दधिशब्दः (curd)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा दधि दधिनी दधीनि
संबोधनप्रथमा हे दधे, हे दधि हे दधिनी हे दधीनि
द्वितीया दधि दधिनी दधीनि
तृतीया दध्ना दधिभ्याम् दधिभिः
चतुर्थी दध्ने दधिभ्याम् दधिभ्यः
पञ्चमी दध्नः दधिभ्याम् दधिभ्यः
षष्ठी दध्नः दध्नोः दध्नाम्
सप्तमी दध्नि, दधिनि दध्नोः दधिषु

एवम् सक्थि अक्षि अस्थि इत्यादयः

Back to index

Go to: वारि दधि सुधि

इकारान्तः नपुंसकलिङ्गो सुधिशब्दः (wise)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा सुधि सुधिनी सुधीनि
संबोधनप्रथमा हे सुधे, हे सुधि हे सुधिनी हे सुधीनि
द्वितीया सुधि सुधिनी सुधीनि
तृतीया सुधिया, सुधिना सुधिभ्याम् सुधिभिः
चतुर्थी सुधिये, सुधिने सुधिभ्याम् सुधिभ्यः
पञ्चमी सिधियः, सुधिनः सुधिभ्याम् सुधिभ्यः
षष्ठी सुधियः, सुधिनः सुधिनोः सिधीनाम्
सप्तमी सुधियि, सुधिनि सुधियोः, सुधिनोः सुधिषु

 

Back to index