Back to index

Go to: वेधसविद्वस् पुम्स् उशनस्

सकारान्तः पुल्लिङ्गो वेधश्शब्दः (Brahma, the creator)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा वेधाः वेधसौ वेधसः
संबोधनप्रथमा हे वेधः हे वेधसौ हे वेधसः
द्वितीया वेधसम् वेधसौ वेधसः
तृतीया वेधसा वेधोभ्याम् वेधोभिः
चतुर्थी वेधसे वेधोभ्याम् वेधोभ्यः
पञ्चमी वेधसः वेधोभ्याम् वेधोभ्यः
षष्ठी वेधसः वेधसोः वेधसाम्
सप्तमी वेधसि वेधसोः वेधस्सु

एवम् चन्द्रमाः सुमनाः इत्यादयः

Back to index

Go to: वेधसविद्वस् पुम्स् उशनस्

 

सकारान्तः पुल्लिङ्गो विद्वच्छब्दः (Scholar)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा विद्वान् विद्वांसौ विद्वांसः
संबोधनप्रथमा हे विद्वन् हे विद्वांसौ हे विद्वांसः
द्वितीया विद्वांसम् विद्वांसौ विदुषः
तृतीया विदुषा विद्वद्भ्याम् विद्वद्भिः
चतुर्थी विदुषे विद्वद्भ्याम् विद्वद्भ्यः
पञ्चमी विदुषः विद्वद्भ्याम् विद्वद्भ्यः
षष्ठी विदुषः विदुषोः विदुषाम्
सप्तमी विदुषि विदुषोः विद्वत्सु

एवम् नेदिवान् तस्थिवान् इत्यादयः

Back to index

Go to: वेधसविद्वस् पुम्स् उशनस्

 

सकारान्तः पुल्लिङ्गो पुम्स् शब्दः (man)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा पुमान् पुमाम्सौ पुमाम्सः
संबोधनप्रथमा हे पुमन् हे पुमाम्सौ हे पुमाम्सः
द्वितीया पुमाम्सम् पुमाम्सौ पुम्सः
तृतीया पुम्सा पुम्भ्याम् पुम्भिः
चतुर्थी पुम्से पुम्भ्याम् पुम्भ्यः
पञ्चमी पुम्सः पुम्भ्यांम् पुम्भ्यः
षष्ठी पुम्सः पुम्सोः पुम्साम्
सप्तमी पुम्सि पुम्सोः पुम्स्सु

 

Back to index

Go to: वेधसविद्वस् पुम्स् उशनस्

Note: उशनस् is declined like वेधस् for तृतीयाविभक्ति and beyond.

सकारान्तः पुल्लिङ्गः उशनस् शब्दः (Sukra, planet Venus)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा उशना उशनसौ उशनसः
संबोधनप्रथमा हे उशनन्, हे उशनः,

 हे उशन

हे उशनसौ हे उशनसः
द्वितीया उशनसम् उशनसौ उशनसः
तृतीया उशनसा उशनोभ्याम् उशनोभिः
चतुर्थी उशनसे उशनोभ्याम् उशनोभ्यः
पञ्चमी उशनसः उशनोभ्याम् उशनोभ्यः
षष्ठी उशनसः उशनसोः उशनसाम्
सप्तमी उशनसि उशनसोः उशनस्सु

 

Back to index