दकारान्तः पुल्लिङ्गः यच्छब्दः (He)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा यः यौ ये
संबोधनप्रथमा - - -
द्वितीया यम् यौ यान्
तृतीया येन याभ्याम् यैः
चतुर्थी यस्मै याभ्याम् येभ्यः
पञ्चमी यस्मात् याभ्याम् येभ्यः
षष्ठी यस्य ययोः येषाम्
सप्तमी यस्मिन् ययोः येषु

 

Back to index

 

दकारान्तस्त्रीलिङ्गः तच्छब्दः (She)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा या ये याः
संबोधनप्रथमा - - -
द्वितीया याम् ये याः
तृतीया यया याभ्याम् याभिः
चतुर्थी यस्यै याभ्याम् याभ्यः
पञ्चमी यस्याः याभ्याम् याभ्यः
षष्ठी यस्याः ययोः यासाम्
सप्तमी यस्याम् ययोः तासु

एवम् विश्वा कतरा कतमा अन्यतरा इतरा इत्यादयः

Back to index

 

अकारान्त नपुंसकलिङ्गः तच्छब्दः (It)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा यत् ये यानि
संबोधनप्रथमा - - -
द्वितीया यत् ये यानि
तृतीया येन याभ्याम् यैः
चतुर्थी यस्मै याभ्याम् येभ्यः
पञ्चमी यस्मात् याभ्याम् येभ्यः
षष्ठी यस्य ययोः येषाम्
सप्तमी यस्मिन् ययोः येषु

 

Back to index