Home

धातुमञ्जरी

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

                  

                   

चक्ष् व्यक्तायां वाचि (to say, to speak) आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

चष्टे

चक्षाते

चक्षते

अचष्ट

अचक्षाताम्

अचक्षत

मध्यमपुरुषः

चक्षे

चक्षाथे

चड्ढ्वे

अचष्ठाः

अचक्षाथाम्

अचड्ढ्वम्

उत्तमपुरुषः

चक्षे

चक्ष्वहे

चक्ष्महे

 अचक्षि

 अचक्ष्वहि

 अचक्ष्महि

 

लृट्

लोट्

प्रथमपुरुषः

ख्यास्यते

ख्यास्येते

ख्यास्यन्ते

चष्टाम्

चक्षाताम्

चक्षताम्

मध्यमपुरुषः

ख्यास्यसे

ख्यास्येथे

ख्यास्यध्वे

    चक्ष्व

चक्षाथाम्

चड्ढ्वम्

उत्तमपुरुषः

ख्यास्ये

ख्यास्यावहे

ख्यास्यामहे

चक्षै

चक्षावहै

चक्षामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

चक्षीत

चक्षीयाताम्

चक्षीरन्

चचक्षे

चचक्षाते

चचक्षिरे

मध्यमपुरुषः

चक्षीथाः

चक्षीयाथाम्

चक्षीध्वम्

चचक्षिषे

चचक्षाथे

चचक्षिध्वे

उत्तमपुरुषः

चक्षीय

चक्षीवहि

चक्षीमहि

चचक्षे

चचक्षिवहे

चचक्षिमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अख्यत

अख्येताम्

अख्यन्त

ख्याता

ख्यातारौ

ख्यातारः

मध्यमपुरुषः

 अख्यथाः

अख्येथाम्

अख्यध्वम्

ख्यातासे

ख्यातासाथे

ख्यासाध्वे

उत्तमपुरुषः

अख्ये

अख्यावहि

अख्यामहि

ख्याताहे

ख्यातास्वहे

ख्यातास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

ख्यासीष्ट

ख्यासीयास्ताम्

ख्यासीरन्

अख्यास्यत

अख्यास्येताम्

अख्यास्यन्त

मध्यमपुरुषः

ख्यासीष्ठाः

ख्यासीयास्थाम्

ख्यासीध्वम्

अख्यास्यथाः

आख्यास्येथाम्

अख्यास्यध्वम्

उत्तमपुरुषः

ख्यासीय

ख्यासीवहि

ख्यासीमहि

 अख्यास्ये

अख्यास्यावहि

आख्यास्यामहि

There are alternate forms in some लकार’s (not given)