Home

धातुमञ्जरी

 

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

       

   

                  

दुह् प्रपूरणे (to milk, to make profit) उभयपदी-> परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

दोग्धि

दुग्धः

दुहन्ति

अधोक्-ग्

अदुग्धाम्

अदुग्ध

मध्यमपुरुषः

धोक्षि

दुग्धः

दुग्ध

अधोक्-ग्

अदुग्धम्

अदुग्ध

उत्तमपुरुषः

दोह्मि

दुह्वः

दुह्मः

अदोहम्

अदुह्व

अदुह्म

 

लृट्

लोट्

प्रथमपुरुषः

धोक्ष्यति

धोक्ष्यतः

धोक्ष्यन्ति

दोग्धु,दुग्धात्

दुग्धाम्

दुहन्तु

मध्यमपुरुषः

धोक्ष्यसि

धोक्ष्यथः

धोक्ष्यथ

दुग्धि,दुग्धात्

दुग्धम्

दुग्ध

उत्तमपुरुषः

धोक्ष्यामि

धोक्ष्यावः

धोक्ष्यामः

दोहानि

दोहाव

दोहाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

दुह्यात्

दुह्याताम्

दुह्युः

दुदोह

दुदुहतुः

दुदुहुः

मध्यमपुरुषः

दुह्याः

दुह्यातम्

दुह्यात

दुदोहिथ

दुदुहथुः

दुदुह

उत्तमपुरुषः

दुह्याम्

दुह्याव

दुह्याम

दुदोह

दुदुहिव

दुदुहिम

 

लुङ्

लुट्

प्रथमपुरुषः

अधुक्षत्

अधुक्षताम्

अधुक्षन्

दोग्धा

दोग्धारौ

दोग्धारः

मध्यमपुरुषः

अधुक्षः

अधुक्षतम्

अधुक्षत

दोग्धासि

दोग्धास्थः

दोग्धास्थ

उत्तमपुरुषः

अधुक्षम्

अधुक्षाव

अधुक्षाम

दोग्धास्मि

दोग्धास्वः

दोग्धास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

दुह्यात्

दुह्यास्ताम्

दुह्यासुः

अधोक्ष्यत्

अधोक्ष्यताम्

अधोक्ष्यन्

मध्यमपुरुषः

दुह्याः

दुह्यास्तम्

दुह्यास्त

अधोक्ष्यः

अधोक्ष्यतम्

अधोक्ष्यत

उत्तमपुरुषः

दुह्यासम्

दुह्यास्व

दुह्यास्म

अधोक्ष्यम्

आधोक्ष्याव

अधोक्ष्याम

 

 

 

 

 

                   

दुह् प्रपूरणे (to milk, to make profit) उभयपदी-> आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

दुग्धे

दुहाते

दुहते

अदुग्ध

अदुहाताम्

अदुहत

मध्यमपुरुषः

धुक्षे

दुहाथे

दुग्ध्वे

अदुग्धाः

आदुहाथाम्

अदुग्ध्वम्

उत्तमपुरुषः

दुहे

दुह्वहे

दुह्महे

अदुहि

अदुह्वहि

अदुह्महि

 

लृट्

लोट्

प्रथमपुरुषः

धोक्ष्यते

धोक्ष्येते

धोक्ष्यन्ते

दुग्धाम्

दुहाताम्

दुहताम्

मध्यमपुरुषः

धोक्ष्यसे

धोक्ष्येथे

धोक्ष्यध्वे

धुक्ष्व

दुहाथाम्

दुग्ध्वम्

उत्तमपुरुषः

धोक्ष्ये

धोक्ष्यावहे

धोक्ष्यामहे

दोहे

दोहावहे

दोहामहे

 

विधिलिङ्

लिट्

प्रथमपुरुषः

दुहीत

दुहीयाताम्

दुहीरन्

दुदुहे

दुदुहाते

दुदुहिरे

मध्यमपुरुषः

दुहीथाः

दुहीयाथाम्

दुहीध्वम्

दुदुहिषे

दुदुहाथे

दुदुहिध्वे

उत्तमपुरुषः

दुहीय

दुहीवहि

दुहीमहि

दुदुहे

दुदुहिवहे

दुदुहिमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अधुक्षत

अधुक्षाताम्

अदुहन्

दोग्धा

दोग्धारौ

दोग्धारः

मध्यमपुरुषः

अदुग्धाः

अधुक्षाथाम्

अधुक्षध्वम्

दोग्धासे

दोग्धासाथे

दोग्धाध्वे

उत्तमपुरुषः

अधुक्षि

अधुक्षावहि

अधुक्षामहि

दोग्धाहे

दोग्धास्वहे

दोग्धास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

धुक्षीष्ट

धुक्षीयास्ताम्

धुक्षीरन्

अधोक्ष्यत

अधोक्ष्येताम्

अधोक्ष्यन्त

मध्यमपुरुषः

धुक्षीष्ठाः

धुक्षीयास्थाम्

धुक्षीध्वम्

अधोक्ष्यथाः

आधोक्ष्येथाम्

अधोक्ष्यध्वम्

उत्तमपुरुषः

धुक्षीय

धुक्षीवहि

धुक्षीमहि

अधोक्ष्ये

अधोक्ष्यावहि

अधोक्ष्यामहि