Home

धातुमञ्जरी

 

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

                

            

अधि+इङ् अध्ययने (to study) आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

अधीते

अधीयाते

अधीयते

अध्यैत

अध्यैयाताम्

अध्यैयत

मध्यमपुरुषः

अधीषे

अधीयाथे

अधीध्वे

अध्यैथाः

अध्यैयाथाम्

अध्यैध्वम्

उत्तमपुरुषः

अधीये

अधीवहे

अधीमहे

अध्यैयि

अध्यैवहि

अध्यैमहि

 

लृट्

लोट्

प्रथमपुरुषः

अध्येष्यते

अध्येष्येते

अध्येष्यन्ते

अधीताम्

अधीयाताम्

अधीयताम्

मध्यमपुरुषः

अध्येष्यसे

अध्येष्याथे

अध्येष्यध्वे

अधीष्व

अधीयाथाम्

अधीध्वम्

उत्तमपुरुषः

अध्येष्ये

अध्येष्यावहे

अध्येष्यामहे

अध्ययै

अध्ययावहै

अध्ययामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

अधीयीत

अधीयीयाताम्

अधीयीरन्

अधिजगे

अधिजगाते

अधिजगिरे

मध्यमपुरुषः

अधीयीथाः

अधीयीथाम्

अधीयीध्वम्

अधिजगिषे

अधिजगाथे

अधिजगिध्वे

उत्तमपुरुषः

अधीयीय

अधीयीवहि

अधीयीमहि

अधिजगे

अधिजगिवहे

अधिजगिमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अध्यैष्ट

अध्यैषाताम्

अध्यैषत

अध्तेता

अध्येतारौ

अध्येतारः

मध्यमपुरुषः

अध्यैष्ठाः

अध्यैषाथाम्

अध्यैड्ढ्वम्

अध्येतासे

अध्येतासाथे

अध्येताध्वे

उत्तमपुरुषः

अध्यैषि

अध्यैष्वहि

अध्यैष्महि

अध्येताहे

अध्येतास्वहे

अध्येतास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

अध्यैषीष्ट

अध्यैषीयास्ताम्

अध्यैषीरन्

अध्यैष्यत

अध्यैष्याताम्

अध्यैष्यन्त

मध्यमपुरुषः

अध्यैषीष्ठाः

अध्यैषीयास्थाम्

अध्यैषीध्वम्

अध्यैष्यथाः

अध्यैष्येथाम्

अध्यैष्यध्वम्

उत्तमपुरुषः

 अध्यैषीय

आध्यैषीवहि

अध्यैषीमहि

अध्यैष्ये

अध्यैष्यावहि

अध्यैष्यामहि

There is an alternate form in लुङ् and लृङ् (not given)