Home

धातुमञ्जरी

 

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

   

                  

सू प्राणिगर्भविमोचने (to bring foth, to produce) आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

सूते

सुवाते

सुवते

असूत

असुवाताम्

असुवत

मध्यमपुरुषः

सूषे

सुवाथे

सूध्वे

 असूथाः

असुवाथाम्

असूध्वम्

उत्तमपुरुषः

सूषे

सूवहे

सूमहे

 असुवि

 असूवहि

असूमहि

 

लृट्

लोट्

प्रथमपुरुषः

सविष्यते

सविष्येते

सविष्यन्ते

सूताम्

सुवाताम्

सुवताम्

मध्यमपुरुषः

सविष्यसे

सविष्येथे

सविष्यध्वे

   सूष्व

सुवाथाम्

सूध्वम्

उत्तमपुरुषः

सविष्ये

सविष्यावहे

सविष्यामहे

सुवै

सुवावहै

सुवामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

सुवीत

सुवीयाताम्

सुवीरन्

सुषुवे

सुषुवाते

सुषुविरे

मध्यमपुरुषः

सुवीथाः

सुवीयाथाम्

सुवीध्वम्

सुषुविषे

सुषुवाथे

सुषुविध्वे

उत्तमपुरुषः

सुवीय़

सुवीवहि

सुवीमहि

सुषुवे

सुषुविवहे

सुषुविमहे

 

लुङ्

लुट्

प्रथमपुरुषः

असविष्ट

असविषाताम्

असविषत

सविता

सवितारौ

सवितारः

मध्यमपुरुषः

 असविष्ठाः

असविषाथाम्

असविध्वम्

सवितासे

सवितासाथे

सविताध्वे

उत्तमपुरुषः

 असविषि

असविष्वहि

असविष्महि

सविताहे

सवितास्वहे

सवितास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

सुवीत

सुवीयास्ताम्

सुवीरन्

असविष्यत

असविष्यताम्

असविष्यन्त

मध्यमपुरुषः

सुवीस्थाः

सुवीयास्थाम्

सुवीध्वम्

असविष्यथाः

असविष्येथाम्

असविष्यध्वम्

उत्तमपुरुषः

सुवीय

सुवीवहि

सुवीमहि

असविष्ये

असविष्यावहि

असविष्यामहि

There are alternative forms in some लकारs(not given)