Home

धातुमञ्जरी

 

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

        

   

                 

स्तु स्तुतौ (to praise) उभयपदी-> परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

स्तौति

स्तवीति

स्तुतः

स्तुवीतः

स्तुवन्ति

अस्तौत्

अस्तवीत्

अस्तुताम्

अस्तुवीताम्

अस्तुवन्

मध्यमपुरुषः

स्तौषि

स्तवीषि

स्तुथः

स्तुवीथः

स्तुथ

स्तुवीथ

अस्तौः

अस्तवीः

अस्तुतम्

अस्तुवीतम्

अस्तुत

अस्तुवीत

उत्तमपुरुषः

स्तौमि

स्तवीमि

स्तुवः

स्तुवीवः

स्तुमः

स्तुवीमः

अस्तवम्

अस्तुव

अस्तुवीव

अस्तुम

अस्तुवीम

 

लृट्

लोट्

प्रथमपुरुषः

स्तविष्यति

स्तविष्यतः

स्तविष्यन्ति

स्तौतु

स्तवीतु

स्तुताम्

स्तुवीताम्

स्तुवन्तु

मध्यमपुरुषः

स्तविष्यसि

स्तविष्यथः

स्तविष्यथ

स्तुहि

स्तुवीहि

स्तुतम्

स्तुवीतम्

स्तुत

स्तुवीत

उत्तमपुरुषः

स्तविष्यामि

स्तविष्यावः

स्तविष्यामः

स्तवानि

स्तवाव

स्तवाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

स्तुयात्

स्नुवीयात्

स्तुयाताम्

स्तुवीयाताम्

स्तुयुः

स्तुवीयुः

तुष्टाव

तुष्टवतुः

तुष्टवुः

मध्यमपुरुषः

स्तुयाः

स्तुवीयाः

स्तुयातम्

स्तुवीयातम्

स्तुयात

स्तुवीयात

तुष्टविथ

तुष्टवथुः

तुष्टव

उत्तमपुरुषः

स्तुयाम्

स्तुवीयाम्

स्तुयाव

स्तुवीयाव

स्तुयाम

स्तुवीयाम

तुष्टाव

तुष्टविव

तुष्टविम

 

लुङ्

लुट्

प्रथमपुरुषः

अस्तावीत्

अस्ताविष्टाम्

अस्ताविषुः

स्तोता

स्तोतारौ

स्तोतारः

मध्यमपुरुषः

अस्तावीः

अस्ताविष्टम्

अस्ताविष्ट

स्तोतासि

स्तोतास्थः

स्तोतास्थ

उत्तमपुरुषः

अस्ताविषम्

अस्ताविष्व

अस्ताविष्म

स्तोतास्मि

स्तोतास्वः

स्तोतास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

स्तूयात्

स्तूयास्ताम्

स्तूयासुः

अस्ताविष्यत्

अस्ताविष्यताम्

अस्ताविष्यन्

मध्यमपुरुषः

स्तूयाः

स्तूयास्तम्

स्तूयास्त

अस्ताविष्यः

अस्ताविष्यतम्

अस्ताविष्यत

उत्तमपुरुषः

स्तूयासम्

स्तूयास्व

स्तूयास्म

अस्ताविष्यम्

अस्ताविष्याव

अस्ताविष्याम

 

 

 

                  

स्तु स्तुतौ (to praise) उभयपदी-> आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

स्तुते

स्तुवीते

स्तुवाते

स्तुवते

अस्तुत

अस्तुवीत

अस्तुवाताम्

अस्तुवत

मध्यमपुरुषः

स्तुषे

स्तुवीषे

स्तुवाथे

स्तुध्वे

स्तुवीध्वे

अस्तुथाः

अस्तुवीथाः

अस्तुवाथाम्

अस्तुध्वम्

अस्तवीध्वम्

उत्तमपुरुषः

स्तुवे

स्तुवहे

स्तुवीवहे

स्तुमहे

स्तुवीमहे

अस्तुवि

अस्तुवहि

अस्तुवीवहि

अस्तुमहि

अस्तुवीमहि

 

लृट्

लोट्

प्रथमपुरुषः

स्तोष्यते

स्तोष्येते

स्तोष्यन्ते

स्तुताम्

स्तुवीताम्

स्तुवाताम्

स्तुवताम्

मध्यमपुरुषः

स्तोष्यसे

स्तोष्येथे

स्तोष्यध्वे

स्तुष्व

स्तुवीष्व

स्तुवाथाम्

स्तुध्वम्

स्तुवीध्वम्

उत्तमपुरुषः

स्तोष्ये

स्तोष्यावहे

स्तोष्यामहे

स्तवै

स्तवावहै

स्तवामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

स्तुवीत

स्तुवीयाताम्

स्तुवीरन्

तुष्टुवे

तुष्टुवाते

तुष्टुविरे

मध्यमपुरुषः

स्तुवीथाः

स्तुवीयाथाम्

स्तुवीध्वम्

तुष्टुविषे

तुष्टुवाथे

तुष्टुविध्वे

उत्तमपुरुषः

स्तुवीय

स्तुवीवहि

स्तुवीमहि

तुष्टुवे

तुष्टुविवहे

तुष्टुविमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अस्तोष्ट

अस्तोषाताम्

अस्तोषत

स्तोता

स्तोतारौ

स्तोतारः

मध्यमपुरुषः

अस्तोष्ठाः

अस्तोषाथाम्

अस्तोषध्वम्

स्तोतासे

स्तोतासाथे

स्तोताध्वे

उत्तमपुरुषः

अस्तोषि

अस्तोष्वहि

अस्तोष्महि

स्तोताहे

स्तोतास्वहे

स्तोतास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

स्तोषीष्ट

स्तोषीयास्ताम्

स्तोषीरन्

अस्तोष्यत

अस्तोष्येताम्

अस्तोष्यन्त

मध्यमपुरुषः

स्तोषीष्ठाः

स्तोषीयास्थाम्

स्तोषीढ्वम्

अस्तोष्यथाः

आस्तोष्येथाम्

अस्तोष्यध्वम्

उत्तमपुरुषः

स्तोषीय

स्तोषीवहि

स्तोषीमहि

अस्तोष्यै

आस्तोष्यावहि

अस्तोष्यामहि