Home

धातुमञ्जरी

 

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

            

                  

स्वप् शयने (to sleep) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

स्वपिति

स्वपतः

स्वपन्ति

अस्वपीत्,अस्वपत्

अस्वपिताम्

अस्वपन्

मध्यमपुरुषः

स्वपिषि

स्वपिथः

स्वपिथ

अस्वपीः

अस्वपितम्

अस्वपित

उत्तमपुरुषः

स्वपिमि

स्वपिवः

स्वपिमः

अस्वपम्

अस्वपिव

अस्वपिम

 

लृट्

लोट्

प्रथमपुरुषः

स्वप्स्यति

स्वप्स्यतः

स्वप्स्यन्ति

स्वपितु

स्वपिताम्

स्वपन्तु

मध्यमपुरुषः

स्वप्स्यसि

स्वप्स्यथः

स्वप्स्यथ

स्वपिहि

स्वपितम्

स्वपित

उत्तमपुरुषः

स्वप्स्यामि

स्वप्स्याव

स्वप्स्याम

स्वपानि

स्वपाव

स्वपाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

स्वप्यात्

स्वप्याताम्

स्वप्युः

सुष्वाप

सुषुपतुः

सुषुपुः

मध्यमपुरुषः

स्वप्याः

स्वप्यातम्

स्वप्यात

सुष्वपिथ,सुष्वप्थ

सुषुपथुः

सुषुप

उत्तमपुरुषः

स्वप्याम्

स्वप्याव

स्वप्याम

सुष्वाप,सुष्वप

सुषुपिव

सुषुपिम

 

लुङ्

लुट्

प्रथमपुरुषः

अस्वाप्सीत्

अस्वाप्साम्

अस्वाप्सुः

स्वप्ता

स्वप्तारौ

स्वप्तारः

मध्यमपुरुषः

अस्वाप्सीः

अस्वाप्तम्

अस्वाप्त

स्वप्तासि

स्वप्तास्थः

स्वप्तास्थ

उत्तमपुरुषः

अस्वाप्सम्

अस्वाप्स्व

अस्वाप्स्म

स्वप्तास्मि

स्वप्तास्वः

स्वप्तास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

सुप्यात्

सुप्यास्ताम्

सुप्यासुः

अस्वप्स्यत्

आस्वप्स्यताम्

अस्वप्स्यन्

मध्यमपुरुषः

सुप्याः

सुप्यास्तम्

सुप्यास्त

अस्वप्स्यः

अस्वप्स्यतम्

अस्वप्स्यत

उत्तमपुरुषः

सुप्यासम्

सुप्यास्व

सुप्यास्म

अस्वप्स्यम्

अस्वप्स्याव

अस्वप्स्याम