Home

धातुमञ्जरी

Conjugation of some  verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

अद् भक्षण

अस् भुवि

आस उपवेशने

इङ् अध्ययन

इण् गतौ

चक्ष् व्यक्तायां वाचि

दुह् प्रपूरण

ब्रू व्यक्तायां वाचि

या प्रापण

रुदिर् अश्रुविमोचने

विद् ज्ञान

शास् अनुशिष्ट

शी स्वप्न

सू प्राणिगर्भविमोचने

स्तु स्तुतौ

स्वप् शयने

हन् हिंसागत्योः

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

            

                  

या प्रापणे (to go) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

याति

यान्तः

यान्ति

अयात्

अयाताम्

अयान्,अयुः

मध्यमपुरुषः

यासि

याथः

याथ

अयाः

अयातम्

अयात

उत्तमपुरुषः

यामि

यावः

यामः

 अयाम्

अयाव

अयाम

 

लृट्

लोट्

प्रथमपुरुषः

यास्यति

यास्यतः

यास्यन्ति

यातु

याताम्

यान्तु

मध्यमपुरुषः

यास्यसि

यास्यथः

यास्यथ

याहि

यातम्

यात

उत्तमपुरुषः

यास्यामि

यास्यावः

यास्यामः

यानि

याव

याम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

यायात्

यायाताम्

यायुः

ययौ

ययतुः

ययुः

मध्यमपुरुषः

यायाः

यायातम्

यायात

ययाथ,ययिथ

ययथुः

यय

उत्तमपुरुषः

यायाम्

यायाव

यायाम

ययौ

ययिव

ययिम

 

लुङ्

लुट्

प्रथमपुरुषः

अयासीत्

अयासिष्टाम्

अयासिषुः

याता

यातारौ

यातारः

मध्यमपुरुषः

अयासीः

अयासिष्टन्

अयासिष्ट

यातासि

यातास्थः

यातास्थ

उत्तमपुरुषः

अयासिषम्

अयासिष्व

अयासिष्म

यातास्मि

यातास्वः

यातास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

यायात्

यायास्ताम्

यायासुः

अयास्यत्

अयास्यताम्

अयास्यन्

मध्यमपुरुषः

यायाः

यायास्तम्

यायास्त

 अयास्यः

अयास्तम्

अयास्त

उत्तमपुरुषः

यायासम्

यायास्व

यायास्म

अयास्यम्

अयास्याव

अयास्याम

These verbs are conjugated similarly: वा,भा,पा,स्ना etc.