Home

धातुमञ्जरी

 

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 Note: Presently in this group only conjugation of the paradigm verb is given.

 

                   

भू सत्तायाम्  (to be) परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

भवति

भवतः

भवन्ति

अभवत्

अभवताम्

अभवन्

मध्यमपुरुषः

भवसि

भवथः

भवथ

 अभवः

अभवतम्

अभवत

उत्तमपुरुषः

भवामि

भवावः

भवामः

 अभवम्

अभवाव

अभवाम

 

लृट्

लोट्

प्रथमपुरुषः

भविष्यति

भविष्यतः

भविष्यन्ति

भवतु,भवतात्

भवताम्

भवन्तु

मध्यमपुरुषः

भविष्यसि

भविष्यथः

भविष्यथ

भव,भवतात्

भवतम्

भवत

उत्तमपुरुषः

भविष्यामि

भविष्यावः

भविष्यामः

भवानि

भवाव

भवाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

भवेत्

भवेताम्

भवेयुः

बभूव

बभूवतुः

बभूवुः

मध्यमपुरुषः

भवेः

भवेतम्

भवेत

बभूविथ

बभूवथुः

बभूव

उत्तमपुरुषः

भवेयम्

भवेव

भवेम

बभूव

बभूविव

बभूविम

 

लुङ्

लुट्

प्रथमपुरुषः

अभूत्

अभूताम्

अभूवन्

भविता

भवितारौ

भवितारः

मध्यमपुरुषः

 अभूः

अभूतम्

अभूत

भवितासि

भवितास्थः

भवितास्थ

उत्तमपुरुषः

अभूवम्

अभूव

अभूम

भवितास्मि

भवितास्वः

भवितास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

भूयात्

भूयास्ताम्

भूयासुः

अभविष्यत्

अभविष्यताम्

अभविष्यन्

मध्यमपुरुषः

भूयाः

भूयास्तम्

भूयास्त

अभविष्यः

अभविष्यतम्

अभविष्यत

उत्तमपुरुषः

भूयासम्

भूयास्व

भूयास्म

अभविष्यम्

अभविष्याव

अभविष्याम