Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

 

लृट् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनम्

द्विवचनम्

बहुवचनम्

एकवचम्

द्विवचनम्

बहुवचनम्

एकवचनम्

द्विवचनम्

बहुवचनम्

I

भू( be) सत्तायाम्

भविष्यति

भविष्यतः

भविष्यन्ति

भविष्यसि

भविष्यथः

भविष्यथ

भविष्यामि

भविष्यावः

भविष्यामः

II

अद्(eat)

भक्षणे

अत्स्यति

अत्स्यतः

अत्स्यन्ति

अत्स्यसि

अत्स्यथः

अत्स्यथ

अत्स्यामि

अत्स्यावः

अत्स्यामः

III

दाञ्(give) दाने

दास्यति

दास्यतः

दास्यन्ति

दास्यसि

दास्यथः

दास्यथ

दास्यामि

दास्यावः

दास्यामः

IV

दिवु(play)क्रीडा

इत्यादि

देविष्यति

देविष्यतः

देविष्यन्ति

देविष्यसि

देविष्यथः

देविष्यथ

देविष्यामि

देविष्यावः

देविष्यामः

V

षुञ्(press) अधिषवे

सोष्यति

सोष्यतः

सोष्यन्ति

सोष्यसि

सोष्यथः

सोष्यथ

सोष्यामि

सोष्यावः

सोष्यामः

VI

तुद्(hurt) व्यथने

तोत्स्यति

तोत्स्यतः

तोत्स्यन्ति

तोत्स्यसि

तोत्स्यथः

तोत्स्यथ

तोत्स्यामि

तोत्स्यावः

तोत्स्यामः

VII

रुधिर्(obstruct)आवरणे

रोत्स्यति

रोत्स्यतः

रोत्स्यन्ति

रोत्स्यसि

रोत्स्यथः

रोत्स्यथ

रोत्स्यामि

रोत्स्यावः

रोत्स्यामः

VIII

तनु(spread) विस्तारे

तनिष्यति

तनिष्यतः

तनिष्यन्ति

तनिष्यसि

तनिष्यथः

तनिष्यथ

तनिष्यामि

तनिष्यावः

तनिष्यामः

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रेष्यति

क्रेष्यतः

क्रेष्यन्ति

क्रेष्यसि

क्रेष्यथः

क्रेष्यथ

क्रेष्यामि

क्रेष्यावः

क्रेष्यामः

X

चुर्(steal)स्तेये

चोरयिष्यति

चोरयिष्यतः

चोरयिष्यन्ति

चोरयोष्यसि

चोरयिष्यथः

चोरयिष्यथ

चोरयिष्यामि

चोरयिष्यावः

चोरयिष्यामः

 

ऌट् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनम्

द्विवचनम्

बहुवचनम्

एकवचनम्

द्विवचनम्

बहुवचनम्

एकवचनम्

द्विवचनम्

बहुवचनम्

I

मुद(rejoice) हर्षे

मोदिष्यते

मोदिष्येते

मोदिष्यन्ते

मोदिष्यसे

मोदिष्येथे

मोदिष्यध्वे

मोदिष्ये

मोदिष्यावहे

मोदिष्यामहे

II

आस(sit) उपवेशने

आसिष्यते

आसिष्येते

आसिष्यन्ते

आसिष्यसे

आसिष्येथे

आसिष्यध्वे

आसिष्ये

आसिष्यावहे

आसिष्यामहे

III

दाञ्(give) दाने

दास्यते

दास्येते

दास्यन्ते

दास्यसे

दास्येथे

दास्यध्वे

दास्ये

दास्यावहे

दास्यामहे

IV

विद्(be) सतायाम्

वेत्स्यते

वेत्स्येते

वेत्स्यन्ते

वेत्स्यसे

वेत्स्येथे

वेत्स्यध्वे

वेत्स्ये

वेत्स्यावहे

वेत्स्यामहे

V

षुञ्(press) अधिषवे

सोष्यते

सोष्येते

सोष्यन्ते

सोष्यसे

सोष्येथे

सोष्यध्वे

सोष्ये

सोष्यावहे

सोष्यामहे

VI

तुद्(hurt) व्यथने

तोत्स्यते

तोत्स्येते

तोत्स्यन्ते

तोत्स्यसे

तोत्स्येथे

तोत्स्यध्वे

तोत्स्ये

तोत्स्यावहे

तोत्स्यामहे

VII

रुधिर्(obstruct)आवरणे 

रोत्स्यते

रोत्स्येते

रोत्स्यन्ते

रोत्स्यसे

रोत्स्येथे

रोत्स्यध्वे

रोत्स्ये

रोत्स्यावहे

रोत्स्यामहे

VIII

तनु(spread) विस्तारे

तनिष्यते

तनिष्येते

तनिष्यन्ते

तनिष्यसे

तनिष्येथे

तनिष्यध्वे

तनिष्ये

तनिष्यावहे

तनिष्यामहे

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रेष्यते

केष्येते

क्रेष्यन्ते

क्रेष्यसे

क्रेष्येथे

क्रेष्यध्वे

क्रेष्ये

क्रेष्यावहे

क्रेष्यामहे

X

चुर्(steal)स्तेये

चोरयिष्यते

चोरयिष्येते

चोरयिष्यन्ते

चोरयिष्यसे

चोरयिष्येथे

चोरयिष्यध्वे

चोरयिष्ये

चोरयिष्यावहे

चोरयिष्यामहे