Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

लृङ् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

अभविष्यत्

अभविष्यताम्

अभविष्यन्

अभविष्यः

अभविष्यतम्

अभविष्यत

अभविष्यम्

अभविष्याव

अभविष्याम

II

अद्(eat)

भक्षणे

आत्स्यत्

आत्स्यताम्

आत्स्यन्

आत्स्यः

आत्स्यतम्

आत्स्यत

आत्स्यम्

आत्स्याव

आत्स्याम

III

दाञ्(give) दाने

अदास्यत्

अदास्यताम्

अदास्यन्

अदास्यः

अदास्यतम्

अदास्यत

अदास्यम्

अदास्याव

अदास्याम

IV

दिवु(play)क्रीडा

इत्यादि

अदेविष्यत्

अदेविष्यताम्

अदेविष्यन्

अदेविष्यः

अदेविष्यतम्

अदेविष्यत

अदेविष्यम्

अदेविष्याव

अदेविष्याम

V

षुञ्(press) अधिषवे

असोष्यत्

असोष्यताम्

असोष्यन्

असोष्यः

असोष्यतम्

असोष्यत

असोष्यम्

असोष्याव

असोष्याम

VI

तुद्(hurt) व्यथने

अतोत्स्यत्

अतोत्स्यताम्

अतोत्स्यन्

अतोत्स्यः

अतोत्स्यतम्

अतोत्स्यत

अतोत्स्यम्

अतोत्स्याव

अतोत्स्याम

VII

रुधिर्(obstruct)आवरणे

अरोत्स्यत्

अरोत्स्यताम्

अरोत्स्यन्

अरोत्स्यः

अरोत्स्यतम्

अरोत्स्यत

अरोत्स्यम्

अरोत्स्याव

अरोत्स्याम

VIII

तनु(spread) विस्तारे

अतनिष्यत्

अतनिष्यताम्

अतनिष्यन्

अतनिष्यः

अतनिष्यतम्

अतनिष्यत

अतनिष्यम्

अतनिष्याव

अतनिष्याम

अतन्IX

क्रीञ्(buy) द्रव्यविनिमये

अक्रेष्यत्

अक्रेष्यताम्

अक्रेष्यन्

अक्रेष्यः

अक्रेष्यतम्

अक्रेष्यत

अक्रेष्यम्

अक्रेष्याव

अक्रेष्याम

X

चुर्(steal)स्तेये

अचोरयिष्यत्

अचोरयिष्यताम्

अचोरयिष्यन्

अचोरयिष्यः

अचोरयिष्यतम्

अचोरयिष्यत

अचोरयिष्यम्

अचोरयिष्याव

अचोरयिष्याम

 

लृङ् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

अमोदिष्यत

अमोदिष्येताम्

अमोदिष्यन्त

अमोदिष्यथाः

अमोदिष्येथाम्

अमोदिष्यध्वम्

अमोदिष्ये

अमोदिष्यावहि

अमोदिष्यामहि

II

आस(sit) उपवेशने

आसिष्यत

आसिष्येताम्

आसिष्यत

आसिष्यथाः

आसिष्येथाम्

आसिष्यध्वम्

आसिष्ये

आसिष्यावहि

आसिष्यामहि

III

दाञ्(give) दाने

अदास्यत

अदास्येताम्

अदास्यन्त

अदास्यथाः

अदास्येथाम्

अदास्यध्वम्

अदास्ये

अदास्यावहि

अदास्यामहि

IV

विद्(be) सतायाम्

अवेत्स्यत

अवेत्स्येताम्

अवेत्स्यन्त

अवेत्स्यथाः

अवेत्स्येथाम्

अवेत्स्यध्वम्

अवेत्स्ये

अवेत्स्यावहि

अवेत्स्यामहि

V

षुञ्(press) अधिषवे

असोष्यत

असोष्येताम्

असोष्यन्त

असोष्यथाः

असोष्येथाम्

असोष्यध्वम्

असोष्ये

असोष्यावहि

असोष्यामहि

VI

तुद्(hurt) व्यथने

अतोत्स्यत

अतोत्स्येताम्

अतोत्स्यन्त

अतोत्स्यथाः

अतोत्स्येथाम्

अतोत्स्यध्वम्

अतोत्स्ये

अतोत्स्यावहि

अतोत्स्यामहि

VII

रुधिर्(obstruct)आवरणे 

अरोत्स्यत

अरोत्स्येताम्

अरोत्स्यन्त

अरोत्स्यथाः

अरोत्स्येथाम्

अरोत्स्यध्वम्

अरोत्स्ये

अरोत्स्यावहि

अरोत्स्यामहि

VIII

तनु(spread) विस्तारे

अतनिष्यत

अतनिष्येताम्

अतनिष्यन्त

अतनिष्यथाः

अतनिष्येथाम्

अतनिष्यध्वम्

अतनिष्ये

अतनिष्यावहि

अतनिष्यामहि

IX

क्रीञ्(buy) द्रव्यविनिमये

अक्रेष्यत

अक्रेष्येताम्

अक्रेष्यन्त

अक्रेष्यथाः

अक्रेष्येथाम्

अक्रेष्यध्वम्

अक्रेष्ये

अक्रेष्यावहि

अक्रेष्यामहि

X

चुर्(steal)स्तेये

अचोरयिष्यत

अचोरयिष्येताम्

चोरयिष्यन्त

अचोरयिष्यथाः

अचोरयिषेथाम्

अचोरयिष्यध्वम्

अचोरयिष्ये

अचोरयिष्यावहि

अचोरयिष्यामहि