Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

 

लट् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

भवति

भवतः

भवन्ति

भवसि

भवथः

भवथ

भवामि

भवावः

भवामः

II

अद्(eat)

भक्षणे

अत्ति

अत्तः

अदन्ति

अत्सि

अत्थः

अत्थ

अद्मि

अद्वः

अद्मः

III

दाञ्(give) दाने

ददाति

दत्तः

ददति

ददासि

दत्थः

दत्थ

ददामि

दद्वः

दद्मः

IV

दिवु(play)क्रीडा

इत्यादि

दीव्यति

दीव्यतः

दीव्यन्ति

दीव्यसि

दीव्यथः

दीव्यथ

दीव्यामि

दीव्यावः

दीव्यामः

V

षुञ्(press) अधिषवे

सुनोति

सुनुतः

सुन्वन्ति

सुनोषि

सुनुथः

सुनुथ

सुनोमि

सुन्वः सुनुवः

सुन्मः सुनुमः

VI

तुद्(hurt) व्यथने

तुदति

तुदतः

तुदन्ति

तुदसि

तुदथः

तुदथ

तुदामि

तुदावः

तुदामः

VII

रुधिर्(obstruct)आवरणे

रुणद्धि

रुन्धः

रुन्धन्ति

रुणत्सि

रुन्धः

रुन्ध

रुणध्मि

रुन्ध्वः

रुन्ध्मः

VIII

तनु(spread) विस्तारे

तनोति

तनुतः

तन्वन्ति

तनोषि

तनुथः

तनुथ

तनोमि

तन्वः तनुवः

तन्मः तनुमः

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रीणाति

क्रीणीतः

क्रीणन्ति

क्रीणासि

क्रीणीथः

क्रीणीथ

क्रीणामि

क्रीणीवः

क्रीणीमः

X

चुर्(steal)स्तेये

चोरयति

चोरयतः

चोरयन्ति

चोरयसि

चोरयथः

चोरयथ

चोरयामि

चोरयावः

चोरयामः

 

लट् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

मोदते

मोदेते

मोदन्ते

मोदसे

मोदेथे

मोदध्वे

मोदे

मोदावहे

मोदामहे

II

आस(sit) उपवेशने

आस्ते

आसाते

आसते

आस्से

आसाथे

आध्वे

आसे

आस्वहे

आस्महे

III

दाञ्(give) दाने

दत्ते

ददाते

ददते

दत्से

ददाथे

दध्वे

ददे

दद्वहे

दद्महे

IV

विद्(be) सतायाम्

विद्यते

विद्येते

विद्यन्ते

विद्यसे

विद्येथे

विद्यध्वे

विद्ये

विद्यावहे

विद्यामहे

V

षुञ्(press) अधिषवे

सुनुते

सुन्वाते

सुन्वते

सुनुषे

सुन्वाथे

सुनुध्वे

सुन्वे

सुन्वहे सुनुवहे

सुन्महे सुनुमहे

VI

तुद्(hurt) व्यथने

तुदते

तुदेते

तुदन्ते

तुदसे

तुदेथे

तुदध्वे

तुदे

तुदावहे

तुदामहे

VII

रुधिर्(obstruct)आवरणे 

रुन्धे

रुन्धाते

रुन्धते

रुन्त्से

रुन्धाथे

रुन्ध्वे

रुन्धे

रुन्ध्वहे

रुन्ध्महे

VIII

तनु(spread) विस्तारे

तनुते

तन्वाते

तन्वते

तनुषे

तन्वाथे

तनुध्वे

तन्वे

तन्वहे तनुवहे

तन्महे तनुमहे

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रीणीते

क्रीणाते

क्रीणते

क्रीणीषे

क्रीणाथे

क्रीणीध्वे

क्रीणे

क्रीणीवहे

क्रीणीमहे

X

चुर्(steal)स्तेये

चोरयते

चोरयेते

चोरयन्ते

चोरयसे

चोरयेथे

चोरयध्वे

चोरये

चोरयावहे

चोरयामहे