Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

 

लङ् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

अभवत्

अभवताम्

अभवन्

अभवः

अभवतम्

अभवत

अभवम्

अभवाव

अभवाम

II

अद्(eat) भक्षणे

आदत्

आत्ताम्

आदन्

आदः

आत्तम्

आत्त

आदम्

आस्व

आस्म

III

दाञ्(give) दाने

अददात्

अदत्ताम्

अददुः

अददाः

अदत्तम्

अदत्त

अददाम्

अदद्व

अदद्म

IV

दिवु(play)क्रीडा

इत्यादि

अदीव्यत्

अदीव्यताम्

अदीव्यन्

अदीव्यः

अदीव्यतम्

अदीव्यत

अदीव्यम्

अदीव्याव

अदीव्याम

V

षुञ्(press) अधिषवे

असुनोत्

असुनुताम्

असुन्वन्

असुनोः

असुनुतम्

असुनुत

असुनवम्

असुन्व असुनुव

असुन्म असुनुम

VI

तुद्(hurt) व्यथने

अतुदत्

अतुदताम्

अतुदन्

अतुदः

अतुदतम्

अतुदत

अतुदम्

अतुदाव

अतुदाम

VII

रुधिर्(obstruct)आवरणे

अरुणत्

अरुन्धाम्

अरुन्धन्

अरुणः अरुणत्

अरुन्धम्

अरुन्ध

अरुणधम्

अरुन्ध्व

अरुन्ध्म

VIII

तनु(spread) विस्तारे

अतनोत्

अतनुताम्

अतन्वन्

अतनोः

अतनुतम्

अतनुत

अतनवम्

अतन्व अतनुव

अतन्म अतनुम

IX

क्रीञ्(buy) द्रव्यविनिमये

अक्रीणात्

अक्रीणीताम्

अक्रीणन्

अक्रीणाः अक्रीणीतम् अक्रीणीत अक्रीणाम् अक्रीणीव अक्रीणीम

X

चुर्(steal)स्तेये

अचोरयत्

अचोरयताम्

अचोरयन्

अचोरयः

अचोरयतम्

अचोरयत

अचोरयम्

अचोरयाव

अचोरयाम

 

लङ् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

अमोदत

अमोदेताम्

अमोदन्त

अमोदथाः

अमोदेथाम्

अमोदध्वम्

अमोदे

अमोदावहि

अमोदामहि

II

आस(sit) उपवेशने

आस्त

आसाताम्

आसत

आस्थाः

आसाथाम्

आध्वम्

आसि

आस्वहि

आस्महि

III

दाञ्(give) दाने

अदत्त

अददाताम्

अददत

अदत्थाः

अददाथाम्

अददथ

अददि

अदद्वहि

अदद्महि

IV

विद्(be) सतायाम्

अविद्यत

अविद्येताम्

अविद्यन्त

अविद्यथाः

अविध्येथाम्

अविद्यध्वम्

अविद्ये

अविद्यावहि

अविद्यामहि

V

षुञ्(press) अधिषवे

असुनुत

असुन्वाताम्

असुन्वत

असुनुथाः

असुन्वाथाम्

असुनुध्वम्

असुन्वि

असुनुवहि असुन्वहि

असुनुमहि असुन्महि

VI

तुद्(hurt) व्यथने

अतुदत

अतुदेताम्

अतुदन्त

अतुदथाः

अतुदेथाम्

अतुदध्वम्

अतुदे

अतुदावहि

अतुदामहि

VII

रुधिर्(obstruct)आवरणे 

अरुन्ध

अरुन्धाताम्

अरुन्धत

अरुन्धाः

अरुन्धाथाम्

अरुन्दध्वम्

अरुन्धि

अरुन्ध्वहि

अरुन्ध्महि

VIII

तनु(spread) विस्तारे

अतनुत

अतन्वाताम्

अतन्वत

अतनुथाः

अतन्वाथाम्

अतनुध्वम्

अतन्वि

अतनुवहि अतन्वहि

अतनुमहि अतन्महि

IX

क्रीञ्(buy) द्रव्यविनिमये

अक्रीणीत

अक्रीणाताम्

अक्रीणत

अक्रीणीथाः

अक्रीणाथाम्

अक्रीणीध्वम्

अक्रीणि

अक्रीणीवहि

अक्रीणीमहि

X

चुर्(steal)स्तेये

अचोरयत

अचोरयेताम्

अचोरयन्त

अचोरयथाः

अचोरयेथाम्

अचोरयध्वम्

अचोरये

अचोरयावहि

अचोरयामहि