Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

 

लुट् परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

भविता

भवितारौ

भवितारः

भवितासि

भवितास्थः

भवितास्थ

भवितास्मि

भवितास्वः

भवितास्मः

II

अद्(eat)

भक्षणे

अत्ता

अत्तारौ

अत्तारः

अत्तासि

अत्तास्थः

अत्तास्थ

अत्तास्मि

अत्तास्वः

अत्तास्मः

III

दाञ्(give) दाने

दाता

दातारौ

दातारः

दातासि

दातास्थः

दातास्थ

दातास्मि

दातास्वः

दातास्मः

IV

दिवु(play)क्रीडा

इत्यादि

देविता

देवितारौ

देवितारः

देवितासि

देवितास्थः

देवितास्थ

देवितासि

देवितास्वः

देवितास्मः

V

षुञ्(press) अधिषवे

सोता

सोतारौ

सोतारः

सोतासि

सोतास्थः

सोतास्थ

सोतास्मि

सोतास्वः

सोतास्मः

VI

तुद्(hurt) व्यथने

तोत्ता

तोत्तारौ

तोत्तारः

तोत्तासि

तोत्तास्थः

तोत्तास्थ

तोत्तास्मि

तोत्तास्वः

तोत्तास्मः

VII

रुधिर्(obstruct)आवरणे

रोद्धा

रोद्धारौ

रोधारः

रोद्धासि

रोद्धास्थः

रोद्धास्थ

रोद्धास्मि

रोद्धास्वः

रोद्धास्मः

VIII

तनु(spread) विस्तारे

तनिता

तनितारौ

तनितारः

तनितासि

तनितास्थः

तनितास्थ

तनितास्मि

तनितास्वः

तनितास्मः

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रेता

क्रेतारौ

क्रेतारः

क्रेतासि

क्रेतास्थः

क्रेतास्थ

क्रेतास्मि

क्रेतास्वः

क्रेतास्मः

X

चुर्(steal)स्तेये

चोरयिता

चोरयितारौ

चोरयितारः

चोरयितासि

चोरयितास्थः

चोरयितास्थ

चोरयितास्मि

चोरयितास्वः

चोरयितास्मः

 

लुट् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

मोदिता

मोदितारौ

मोदितारः

मोदितासे

मोदितासाथे

मोदिताध्वे

मोदिताहे

मोदितास्वहे

मोदितास्महे

II

आस(sit) उपवेशने

आसिता

आसितारौ

आसितारः

आसितासे

आसितासाथे

आसिताध्वे

आसिताहे

आसितास्वहे

आसितास्महे

III

दाञ्(give) दाने

दाता

दातारौ

दातारः

दातासे

दातासाथे

दाताध्वे

दाताहे

दातास्वहे

दातास्महे

IV

विद्(be) सतायाम्

वेत्ता

वेत्तारौ

वेत्तारः

वेत्तासे

वेत्तासाथे

वेत्ताध्वे

वेत्ताहे

वेत्तास्वहे

वेत्तास्महे

V

षुञ्(press) अधिषवे

सोता

सोतारौ

सोतारः

सोतासे

सोतासाथे

सोताध्वे

सोताहे

सोतास्वहे

सोतास्महे

VI

तुद्(hurt) व्यथने

तोत्ता

तोत्तारौ

तोतारः

तोत्तासे

तोत्तासाथे

तोत्ताध्वे

तोत्ताहे

तोत्तास्वहे

तोत्तास्महे

VII

रुधिर्(obstruct)आवरणे 

रोद्धा

रोद्धारौ

रोद्धारः

रोद्धासे

रोद्धासाथे

रोद्धाध्वे

रोद्धाहे

रोद्धास्वहे

रोद्धास्महे

VIII

तनु(spread) विस्तारे

तनिता

तनितारौ

तनितारः

तनितासे

तनितासाथे

तनिताध्वे

तनिताहे

तनितास्वहे

तनितास्महे

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रेता

क्रेतारौ

क्रेतारः

क्रेतासे

क्रेतासाथे

क्रेताध्वे

क्रेताहे

क्रेतास्वहे

क्रेतास्महे

X

चुर्(steal)स्तेये

चोरयिता

चोरयितारौ

चोरयितारः

चोरयितासे

चोरयितासाथे

चोरयिताध्वे

चोरयिताहे

चोरयितास्वहे

चोरयितास्महे