Home

धातुमञ्जरी

Conjugation of some special verbs often encountered and belonging to

 

Group 1(भ्वादि)    Group 2(अदादि)    Group 3(जुहोत्यादि)    Group 4(दिवादि)    Group 5(स्वादि) 

  Group 6(तुदादि)    Group 7(रुधादि)    Group 8(तनादि)    Group 9(क्र्यादि)    Group 10(चुरादि)

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

 

             Note: Presently in this group only conjugation of the paradigm verb is given.       

 

                  

तनु विस्तारे (to spread) उभयपदी -> परस्मैपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

तनोति

तनुतः

तन्वन्ति

अतनोत्

अतनुताम्

अतन्वन्

मध्यमपुरुषः

तनोषि

तनुथः

तनुथ

अतनोः

अतनुतम्

अतनुत

उत्तमपुरुषः

तनोमि

तनुवः,तन्वः

तनुमः,तन्मः

 अतनवम्

अतनुव

अतनुम

 

लृट्

लोट्

प्रथमपुरुषः

तनिष्यति

तनिष्यतः

तनिष्यन्ति

तनोतु,तनुतात्

तनुताम्

तन्वन्तु

मध्यमपुरुषः

तनिष्यसि

तनिष्यथः

तनिष्यथ

तनु,तनुतात्

तनुतम्

तनुत

उत्तमपुरुषः

तनिष्यामि

तनिष्यावः

तनिष्यामः

तनवानि

तनवाव

तनवाम

 

विधिलिङ्

लिट्

प्रथमपुरुषः

तनुयात्

तनुयाताम्

तनुयुः

ततान

तेनतुः

तेनुः

मध्यमपुरुषः

तनुयाः

तनुयातम्

तनुयात

तेनिथ

तेनथुः

तेन

उत्तमपुरुषः

तनुयाम्

तनुयाव

तनुयाम

ततान,ततन

तेनिव

तेनिम

 

लुङ्

लुट्

प्रथमपुरुषः

अतानीत्

अतानिष्टाम्

अतानिषुः

तनिता

तनितारौ

तनितारः

मध्यमपुरुषः

अतानीः

अतानिष्टम्

अतानिष्ट

तनितासि

तनितास्थः

तनितास्थ

उत्तमपुरुषः

अतानिषम्

अतानिष्व

अतानिष्म

तनितास्मि

तनितास्वः

तनितास्मः

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

तन्यात्

तन्यास्ताम्

तन्यासुः

अतनिष्यत्

अतनिष्यताम्

अतनिष्यन्

मध्यमपुरुषः

तन्याः

तन्यास्तम्

तन्यास्त

अतनिष्यः

अतनिष्यतम्

अतनिष्यत

उत्तमपुरुषः

तन्यासम्

तन्यास्व

तन्यास्म

अतनिष्यम्

अतनिष्याव

अतनिष्याम

 

                                  

 

तनु विस्तारे (to spread) उभयपदी -> आत्मनेपदी

 

लट्

लङ्

 

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

प्रथमपुरुषः

तनुते

तन्वाते

तन्वते

अतनुत

अतन्याताम्

अतन्यत

मध्यमपुरुषः

तनुषे

तन्वाथे

तनुध्वे

अतनुथाः

अतन्याथाम्

अतन्यध्वम्

उत्तमपुरुषः

तन्वे

तनुवहे,तन्वहे

तनुमहे,तन्महे

अतन्वि

अतन्वहि

अतन्महि

 

लृट्

लोट्

प्रथमपुरुषः

तनिष्यते

तनिष्येते

तनिष्यन्ते

तनुताम्

तन्वाताम्

तन्वताम्

मध्यमपुरुषः

तनिष्यसे

तनिष्येथे

तनिष्यध्वे

तनुष्व

तन्वाथाम्

तनुध्वम्

उत्तमपुरुषः

तनिष्ये

तनिष्यावहे

तनिष्यामहे

तनवै

तनवावहै

तनवामहै

 

विधिलिङ्

लिट्

प्रथमपुरुषः

तन्वीत

तन्वीयाताम्

तन्वीरन्

तेने

तेनाथे

तेनिरे

मध्यमपुरुषः

तन्वीथाः

तन्वीयाथाम्

तन्वीध्वम्

तेनिषे

तेनाथे

तेनिध्वे

उत्तमपुरुषः

तन्वीय

तन्वीवहि

तन्वीमहि

तेने

तेनिवहे

तेनिमहे

 

लुङ्

लुट्

प्रथमपुरुषः

अतत

अतनिषाताम्

अतनिषत

तनिता

तनितारौ

तनितारः

मध्यमपुरुषः

अतथाः

अतनिषाथाम्

अतनिषथ

तनितासे

तनितासाथे

तनिथाध्वे

उत्तमपुरुषः

अतनिषि

अतनिष्वहि

अतनिष्महि

तनिताहे

तनितास्वहे

तनितास्महे

 

आशीर्लिङ्

लृङ्

प्रथमपुरुषः

तनिषीष्ट

तनिषीयास्ताम्

तनिषीरन्

अतनिष्यत

अतनिष्येताम्

अतनिष्यन्त

मध्यमपुरुषः

तनिषीष्ठाः

तनिषीयास्थाम्

तनिषीध्वम्

अतनिष्येथाः

अतनिष्येथाम्

अतनिष्यध्वम्

उत्तमपुरुषः

तनिषीय

तनिषीवहि

तनिषीमहि

 अतनिष्ये

अतनिष्यावहि

अतनिष्यामहि