Back to Introduction to Dhatumanjari

1. लट् (laT):  2. लोट् (loT):  3. लङ् (la~G):  4. लिङ् (li~G): 

        5. लिट् (liT):  6. लुट् (luT)

7. लृट् (lRuT):   8. आशीर्लिङ् (aaSIrlin~G):  9. लुङ् (lu~G):     10. लृङ् (lRu~G):

 

 

विधिलिङ्  परस्मैपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

भू( be) सत्तायाम्

भवेत्

भवेताम्

भवेयुः

भवेः

भवेतम्

भवेत

भवेयम्

भवेव

भवेम

II

अद्(eat) भक्षणे

अद्यात्

अद्याताम्

अद्युः

अद्याः

अद्यातम्

अद्यात

अद्याम्

अद्याव

अद्याम

III

दाञ्(give) दाने

दद्यात्

दद्याताम्

दद्युः

दद्याः

दद्यातम्

दद्यात

दद्याम्

दद्याव

दद्याम

IV

दिवु(play)क्रीडा

इत्यादि

दीव्येत्

दीव्येताम्

दीव्येयुः

दीव्येः

दीव्येतम्

दीव्येत

दीव्येयम्

दीव्येव

दीव्येम

V

षुञ्(press) अधिषवे

सुनुयात्

सुनुयाताम्

सुनुयुः

सुनुयाः

सुनुयातम्

सुनुयात

सुनुयाम्

सुनुयाव

सुनुयाम

VI

तुद्(hurt) व्यथने

तुदेत्

तुदेताम्

तुदेयुः

तुदेः

तुदेतम्

तुदेत

तुदेयम्

तुदेव

तुदेम

VII

रुधिर्(obstruct)आवरणे

रुन्ध्यात्

सुन्ध्याताम्

सुन्ध्युः

रुन्ध्याः

रुन्ध्यातम्

रुन्ध्यात

रुन्ध्याम्

रुन्ध्याव

रुन्ध्याम

VIII

तनु(spread) विस्तारे

तनुयात्

तनुयाताम्

तन्युः

तनुयाः

तनुयातम्

तनुयात

तनुयाम्

तनुयाव

तनुयाम

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रीणीयात्

क्रीणीयाताम्

क्रीणीयुः

क्रीणीयाः

क्रीणीयातम्

क्रीणीयात

क्रीणीयाम्

क्रीणीयाव

क्रीणीयाम

X

चुर्(steal)स्तेये

चोरयेत्

चोरयेताम्

चोरयेयुः

चोरयेः

चोरयेतम्

चोरयेत

चोरयेयम्

चोरयेव

चोरयेम

 

विधिलिङ् आत्मनेपदी

 

 

 

प्रथमपुरुषः

मध्यमपुरुषः

उत्तमपुरुषः

गणः

धातुः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

एकवचनः

द्विवचनः

बहुवचनः

I

मुद(rejoice) हर्षे

मोदेत

मोदेयाताम्

मोदेरन्

मोदेथाः

मोदेयाथाम्

मोदेध्वम्

मोदेय

मोदेवहि

मोदेमहि

II

आस(sit) उपवेशने

आसीत

आसीयाताम्

आसीरन्

आसीथाः

आसीयाथाम्

आसीध्वम्

आसीय

आसीवहि

आसीमहि

III

दाञ्(give) दाने

ददीत

ददीयाताम्

ददीरन्

ददीथाः

ददीयाथाम्

ददीध्वम्

ददीय

ददीवहि

ददीमहि

IV

विद्(be) सतायाम्

विद्येत

विद्येयाताम्

विद्येरन्

विद्येथाः

विद्येयाथाम्

विद्येध्वम्

विद्येय

विद्येवहि

विद्येमहि

V

षुञ्(press) अधिषवे

सुन्वीत

सुन्वीयाताम्

सुन्वीरन्

सुन्वीथाः

सुन्वीयाथाम्

सुन्वीध्वम्

सुन्वीय

सुन्वीवहि

सुन्वीमहि

VI

तुद्(hurt) व्यथने

तुदेत

तुदेयाताम्

तुदेरन्

तुदेथाः

तुदेयाथाम्

तुदेध्वम्

तुदेय

तुदेवहि

तुदेमहि

VII

रुधिर्(obstruct)आवरणे 

रुन्धीत

रुन्धीयाताम्

रुन्धीरन्

रुन्धीथाः

रुन्धीयाथाम्

रुन्धीध्वम्

रुन्धीय

रुन्धीवहि

रुन्धीमहि

VIII

तनु(spread) विस्तारे

तन्वीत

तन्वीयाताम्

तन्वीरन्

तन्वीथाः

तन्वीयाथाम्

तन्वीध्वम्

तन्वीय

तन्वीवहि

तन्वीमहि

IX

क्रीञ्(buy) द्रव्यविनिमये

क्रीणीत

क्रीणीयाताम्

क्रीणीरन्

क्रीणीथाः

क्रीणीयाथाम्

क्रीणीध्वम्

क्रीणीय

क्रीणीवहि

क्रीणीमहि

X

चुर्(steal)स्तेये

चोरयेत

चोरयेताम्

चोरयेरन्

चोरयेथाः

चोरयेथाम्

चोरयेध्वम्

चोरयेय

चोरयेवहि

चोरयेमहि