Note: It is important to distinguish भवत् (being) a present participle from भवत् (respectful you), a pronoun. Declension of the former is given here. Beyond तृतीयाबहुवचन it is declined like महत्.
| तकारान्तः पुल्लिङ्गो भवच्छ्ब्दः (being) | |||
| वचनः → | एकवचनः | द्विवचनः | बहुवचनः |
| विभक्तिः ↓ | |||
| प्रथमा | भवन् | भवन्तौ | भवन्तः |
| संबोधनप्रथमा | हे भवन् | हे भवन्तौ | हे भवन्तः |
| द्वितीया | भवन्तम् | भवन्तौ | भवतः |
| तृतीया | भवता | भवद्भ्याम् | भवद्भिः |
| चतुर्थी | भवते | भवद्भ्याम् | भवद्भ्यः |
| पञ्चमी | भवतः | भवद्भ्याम् | भवद्भ्यः |
| षष्ठी | भवतः | भवतोः | भवताम् |
| सप्तमी | भवति | भवतोः | भवत्सु |
| ईकारान्तः स्त्रीलिङ्गो भवच्छ्ब्दः (being) | |||
| वचनः → | एकवचनः | द्विवचनः | बहुवचनः |
| विभक्तिः ↓ | |||
| प्रथमा | भवन्ती | भवन्त्यौ | भवन्त्यः |
| संबोधनप्रथमा | हे भवन्ति | हे भवन्त्यौ | हे भवन्त्यः |
| द्वितीया | भवन्तीम् | भवन्त्यौ | भवन्तीः |
| तृतीया | भवन्त्या | भवन्तीभ्याम् | भवन्तीभिः |
| चतुर्थी | भवन्त्यै | भवन्तीभ्याम् | भवन्तीभ्यः |
| पञ्चमी | भवन्त्याः | भवन्तीभ्याम् | भवन्तीभ्यः |
| षष्ठी | भवन्त्याः | भवन्त्योः | भवन्तीनाम् |
| सप्तमी | भवन्त्याम् | भवन्त्योः | भवन्तीषु |
| तकारान्तः नपुंसकलिङ्गो भवच्छ्ब्दः (being) | |||
| वचनः → | एकवचनम् | द्विवचनम् | बहुवचनम् |
| विभक्तिः ↓ | |||
| प्रथमा | भवन्, भवत् | भवन्ती | भवन्ति |
| संबोधनप्रथमा | हे भवन्, हे भवत् | हे भवन्ती | हे भवन्ति |
| द्वितीया | भवन्, भवत् | भवन्ती | भवन्ति |
| तृतीया | भवता | भवद्भ्याम् | भवद्भिः |
| चतुर्थी | भवते | भवद्भ्याम् | भवद्भ्यः |
| पञ्चमी | भवतः | भवद्भ्याम् | भवद्भ्यः |
| षष्ठी | भवतः | भवतोः | भवताम् |
| सप्तमी | भवति | भवतोः | भवत्सु |
एवम् पचत् दीव्यत् चोरयत् इत्यादयः