दकारान्तः पुल्लिङ्गः भवच्छब्दः (you-respectful)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा भवान् भवन्तौ भवन्तः
संबोधनप्रथमा हे भवन् हे भवन्तौ हे भवन्तः
द्वितीया भवन्तम् भवन्तौ भवतः
तृतीया भवता भवद्भ्याम् भवद्भिः
चतुर्थी भवते भवद्भ्याम् भवद्भ्यः
पञ्चमी भवतः भवद्भ्याम् भवद्भ्यः
षष्ठी भवतः भवतोः भवताम्
सप्तमी भवति भवतोः भवत्सु

 

Back to index

 

ईकारान्तस्त्रीलिङ्गः भवच्छब्दः (you-respectful)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्;
विभक्तिः
प्रथमा भवती भवत्यौ भवत्यः
संबोधनप्रथमा हे भवति हे भवत्यौ हे भवत्यः
द्वितीया भवतीम् भवत्यौ भवतीः
तृतीया भवत्या भवतीभ्याम् भवतीभिः
चतुर्थी भवत्यै भवतीभ्याम् भवतीभ्यः
पञ्चमी भवत्याः भवतीभ्याम् भवतीभ्यः
षष्ठी भवत्याः भवत्योः भवतीनाम्
सप्तमी भवत्याम् भवत्योः भवतीषु

 

Back to index