जकारान्तः पुल्लिङ्गो भिषग्शब्दः (Physician)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा भिषग् भिषजौ भिषजः
संबोधनप्रथमा हे भिषग् हे भिषजौ हे भिषजः
द्वितीया भिषजम् भिषजौ भिषजः
तृतीया भिषजा भिषग्भ्याम् भिषग्भिः
चतुर्थी भिषजे भिषग्भ्याम् भिषग्भ्यः
पञ्चमी भिषजः भिषग्भ्याम् भिषग्भ्यः
षष्ठी भिषजः भिषजोः भिषजाम्
सप्तमी भिषजि भिषजोः भिषक्षु

एवं ऋत्विक् संयुक् इत्यादयः

Back to index

 

जकारान्तः पुल्लिङ्गः परिव्राट्छब्दः(Physician)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा परिव्राट् परिव्राजौ परिव्राजः
संबोधनप्रथमा हे परिव्राट् हे परिव्राजौ हे परिव्राजः
द्वितीया परिव्राजम् परिव्राजौ परिव्राजः
तृतीया परिव्राजा परिव्राड्भ्याम् परिव्राड्भिः
चतुर्थी परिव्राजे परिव्राड्भ्याम् परिव्राड्भ्यः
पञ्चमी परिव्राजः परिव्राड्भ्याम् परिव्राड्भ्यः
षष्ठी परिव्राजः भिषजोः भिषजाम्
सप्तमी परिव्राजि परिव्राजोः परिव्राट्सु, परिव्राट्त्सु

 

Back to index