नकारान्त नपुंसकलिङ्गो ब्रह्मन् शब्दः (The Supreme Being)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा ब्रह्म ब्रह्मणी ब्रह्माणि
संबोधनप्रथमा हे ब्रह्मन्, हे ब्रह्म हे ब्रह्मणी हे ब्रह्माणि
द्वितीया ब्रह्म ब्रह्मणि ब्रह्माणि
तृतीया ब्रह्मणा ब्रह्मभ्याम् ब्रह्मभिः
चतुर्थी ब्रह्मणे ब्रह्मुभ्याम् ब्रह्मभ्यः
पञ्चमी ब्रह्मणः ब्रह्मुभ्याम् ब्रह्मभ्यः
षष्ठी ब्रह्मनः ब्रह्मणोः ब्रह्मणाम्
सप्तमी ब्रह्मणि ब्रह्मणोः ब्रह्मसु

एवम् कर्म वर्म नर्म इत्यादयः

Back to index

 

Note: नामन् is declined like राजन् for चतुर्थीविभक्ति and beyond.

नकारान्त नपुंसकलिङ्गो नाम शब्दः (name)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा नाम नाम्नी, नामनी नामानि
संबोधनप्रथमा हे नामन्, हे नाम हे नाम्नी, हे नामनी हे नामानि
द्वितीया नाम नाम्नी, नामनी नामानि
तृतीया नाम्ना नामभ्याम् नामभिः
चतुर्थी नाम्ने नामभ्याम् नामभ्यः
पञ्चमी नाम्नः नामभ्याम् नामभ्यः
षष्ठी नाम्नः नाम्नोः नाम्नाम्
सप्तमी नाम्नि, नामनि नाम्नोः नामसु

एवम् धाम दाम व्योम इत्यादयः

Back to index

 

 

नकारान्तः नपुम्सकलिङ्गः अहन् शब्दः (day)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा अहः अह्नी, अहनी अहानि
संबोधनप्रथमा हे अहः हे अह्नी, हे अहनी हे अहानि
द्वितीया अहः अह्नी, अहनी अहानि
तृतीया अह्ना अहोभ्याम् अहोभिः
चतुर्थी अह्ने अहोभ्याम् आहोभ्यः
पञ्चमी अह्नः अहोभ्याम् अहोभ्यः
षष्ठी अह्नः अह्नोः अह्नाम्
सप्तमी अह्नि,  अहनि अह्नोः अहस्सु

 

Back to index