Go to: पचत् ददत् तुदतअदत्

Note: पचत् is declined like मरुत् for चतुर्थीविभक्ति and beyond.

तकारान्त नपुंसकलिङ्गो पचच्छब्दः (cooking*)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा पचत् पचन्ती पचन्ति
संबोधनप्रथमा हे पचत् हे पचन्ती हे पचन्ति
द्वितीया पचत् पचन्ती पचन्ति
तृतीया पचता पचद्भ्याम् पचद्भिः
चतुर्थी पचते पचद्भ्याम् पचद्भ्यः
पञ्चमी पचतः पचद्भ्याम् पचद्भ्यः
षष्ठी पचतः पचतोः पचताम्
सप्तमी पचति पचतोः पचत्सु

*पचत् is a present participle qualifying a neuter noun.

एवम्  दीव्यत् चोरयत् इत्यादयः

Back to index

Go to: पचत् ददत् तुदतअदत्

Note: ददत् is declined like मरुत् for चतुर्थीविभक्ति and beyond.

तकारान्त नपुंसकलिङ्गो ददच्छ्ब्दः (giving*)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा ददत् ददती ददन्ति, ददति
संबोधनप्रथमा हे ददत् हे ददती हे ददन्ति, हे ददति
द्वितीया ददत् ददती ददन्ति, ददति
तृतीया ददता ददद्भ्याम् ददद्भिः
चतुर्थी ददते ददद्भ्याम् ददद्भ्यः
पञ्चमी ददतः ददद्भ्याम् ददद्भ्यः
षष्ठी ददतः ददतोः ददताम्
सप्तमी ददति ददतोः ददत्सु

*ददत् is a present participle qualifying a neuter noun.

एवम्  जाग्रत् शासत् इत्यादयः

Back to index

Go to: पचत् ददत् तुदतअदत्

Note: तुदत्  is declined like मरुत् for चतुर्थीविभक्ति and beyond.

तकारान्त नपुंसकलिङ्गो  तुदच्छब्दः (pricking, hurting*)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा तुदत् तुदती, तुदन्ती तुदन्ति
संबोधनप्रथमा हे तुदत् हे तुदती, हे तुदन्ती हे तुदन्ति
द्वितीया तुदत् तुदती तुदन्ति
तृतीया तुदता तुदद्भ्याम् तुदद्भिः
चतुर्थी तुदते तुदद्भ्याम् तुदद्भ्यः
पञ्चमी तुदतः तुदद्भ्याम् तुदद्भ्यः
षष्ठी तुदतः तुदतोः तुदताम्
सप्तमी तुदति तुदतोः तुदत्सु

*तुदत् is a present participle qualifying a neuter noun.

Back to index

Go to: पचत् ददत् तुदतअदत्

तकारान्तः  नपुम्सकलिङ्गः  अदच्छब्दः (eating*)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा अदत्, अदन् अदती अदन्ति
संबोधनप्रथमा हे अदत्, हे अदन् हे अदती हे अदन्ति
द्वितीया अदत्, अदन् अदती अदन्ति
तृतीया अदता अदद्भ्याम् अदद्भिः
चतुर्थी अदते अदद्भ्याम् अदद्भ्यः
पञ्चमी अदतः अदद्भ्याम् अदद्भ्यः
षष्ठी अदतः अदतोः अदताम्
सप्तमी अदति अदतोः ददत्सु

* अदत् is a present participle qualifying a neuter noun.

एवम्  सुन्वत् तन्वत् रुन्धत् क्रीणत्

Back to index