ऋकारान्तः पुल्लिङ्गो धातृशब्दः (Brahma, the Creator)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा धाता धातारौ धातारः
संबोधनप्रथमा हे धातः हे धातारौ हे धातारः
द्वितीया धातारम् धातारौ धातॄन्
तृतीया धात्रा धातृभ्याम् धातृभिः
चतुर्थी धात्रे धातृभ्याम् धातृभ्यः
पञ्चमी धातुः धातृभ्याम् धातृभ्यः
षष्ठी धातुः धात्रोः धातॄणाम्
सप्तमी धातरि धात्रोः धातृषु

एवम् कर्ता नप्ता शास्ता इत्यादयः

Back to index

Note: पितृ is declined like धातृ for तृतीयाविभक्ति and beyond.

ऋकारान्तः पुल्लिङ्गो पितृशब्दः (Father)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा पिता पितरौ पितरः
संबोधनप्रथमा हे पितः हे पितरौ हे पितरः
द्वितीया पितरम् पितरौ पितॄन्
तृतीया पित्रा पितृभ्याम् पितृभिः
चतुर्थी पित्रे पितृभ्याम् पितृभ्यः
पञ्चमी पितुः पितृभ्याम् पितृभ्यः
षष्ठी पितुः पित्रोः पितॄणाम्
सप्तमी पितरि पित्रोः पितृषु

एवम् जामातृ भ्रातृ देवृ  इत्यादयः

Back to index