उकारान्तः स्त्रीलिङ्गो धेनुशब्दः (Cow)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा धेनुः धेनू धेनवः
संबोधनप्रथमा हे धेनो हे धेनू हे धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेनुभ्याम् धेनुभिः
चतुर्थी धेन्वै, धेनवे धेनुभ्याम् धेनुभ्यः
पञ्चमी धेन्वाः, धेन्वोः धेनुभ्याम् धेनुभ्यः
षष्ठी धेन्वाः धेन्वोः धेनूनाम्
सप्तमी धेन्वाम्, धेनौ धेन्वोः धेनुषु

एवं करेणुः काकुः तनुः इत्यादयः

Back to index