शकारान्तः स्त्रीलिङ्गो दिक्शब्दः(Direction, Quarter of Compass)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा दिक् दिशौ दिशः
संबोधनप्रथमा हे दिक् हे दिशौ हे दिशः
द्वितीया दिशम् दिशौ दिशः
तृतीया दिशा दिग्भ्याम् दिग्भिः
चतुर्थी दिशे दिग्भ्याम् दिग्भ्यः
पञ्चमी दिशः दिग्भ्याम् दिग्भ्यः
षष्ठी दिशः दिशोः दिशाम्
सप्तमी दिशि दिशोः दिक्षु

एवं दृक् अपि

Back to index