दकारान्तः पुल्लिङ्गः एतच्छब्दः (This)

वचनम्

एकवचनम्

द्विवचनम्

बहुवचनम्

विभक्तिः

प्रथमा

एषः

एतौ

एते

संबोधनप्रथमा

-

-

-

द्वितीया

एतम्, एनम्

एतौ, एनौ

एतान्, एनान्

तृतीया

एतेन, एनेन

एताभ्याम्

एतैः

चतुर्थी

एतस्मै

एताभ्याम्

एतेभ्यः

पञ्चमी

एतस्मात्

एताभ्याम्

एतेभ्यः

षष्ठी

एतस्य

एतयोः, एनयोः

एतेषाम्

सप्तमी

एतस्मिन्

एतयोः, एनयोः

एतेषु

 

Back to index

 

दकारान्तस्त्रीलिङ्गः एतच्छब्दः (This)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा एषा एते एताः
संबोधनप्रथमा - - -
द्वितीया एताम्, एनाम् एते, एने एताः, एनाः
तृतीया एतया एताभ्याम् एताभिः
चतुर्थी एतस्यै एताभ्याम् एताभ्यः
पञ्चमी एतस्याः एताभ्याम् एताभ्यः
षष्ठी एतस्याः एतयोः, एनयोः एतासाम्
सप्तमी एतस्याम् एतयोः, एनयोः एतासु

 

Back to index

 

अकारान्त नपुंसकलिङ्गः एतच्छब्दः (This)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा एतत् एते एतानि
संबोधनप्रथमा - - -
द्वितीया एतत्, एनत् एते, एने एतानि, एनानि
तृतीया एतेन, एनेन एताभ्याम् एतैः
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
पञ्चमी एतस्मात् एताभ्याम् एतेभ्यः
षष्ठी एतस्य एतयोः, एनयोः एतेषाम्
सप्तमी एतस्मिन् एतयोः, एनयोः एतेषु

 

Back to index