रेफान्तः स्त्रीलिङ्गो गीर्शब्दः (Speech)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा गीः गिरौ गिरः
संबोधनप्रथमा हे गीः हे गिरौ हे गिरः
द्वितीया गिरम् गिरौ गिरः
तृतीया गिरा गीर्भ्याम् गीर्भिः
चतुर्थी गिरे गीर्भ्याम् गीर्भ्यः
पञ्चमी गिरः गीर्भ्याम् गीर्भ्यः
षष्ठी गिरः गिरोः गिराम्
सप्तमी गिरि गिरोः गीष्षु, गीर्षु

एवं पूः भूः इत्यादयः

Back to index

 

रेफान्तः स्त्रीलिङ्गो द्वार्शब्दः (door)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा द्वाः द्वारौ द्वारः
संबोधनप्रथमा हे द्वाः हे द्वारौ हे द्वारः
द्वितीया द्वारम् द्वारौ द्वारः
तृतीया द्वारा द्वार्भ्याम् द्वार्भिः
चतुर्थी द्वारे द्वार्भ्याम् द्वार्भ्यः
पञ्चमी द्वारः द्वार्भ्याम् द्वार्भ्यः
षष्ठी द्वारः द्वारोः द्वाराम्
सप्तमी द्वारि द्वारोः द्वाःषु, द्वार्षु

 

Back to index