उकारान्तः पुल्लिङ्गः गुरुशब्दः (Preceptor)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा गुरुः गुरू गुरवः
संबोधनप्रथमा हे गुरो हे गुरू हे गुरवः
द्वितीया गुरुम् गुरू गुरून्
तृतीया गुरुणा गुरुभ्याम् गुरुभिः
चतुर्थी गुरवे गुरुभ्याम् गुरुभ्यः
पञ्चमी गुरोः गुरुभ्याम् गुरुभ्यः
षष्ठी गुरोः गुर्वोः गुरूणाम्
सप्तमी गुरौ गुर्वोः गुरुषु

एवम् भानु वायु विष्णु शम्भु इत्यादयः

Back to index

 

उकारान्तः पुल्लिङ्गः क्रोष्टुशब्दः (Preceptor)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा क्रोष्टा क्रोष्टारौ क्रोष्टारः
संबोधनप्रथमा हे क्रोष्टा हे क्रोष्टारौ हे क्रोष्टारः
द्वितीया क्रोष्टारम् क्रोष्टारौ क्रोष्टॄन्
तृतीया क्रोष्ट्रा, क्रोष्टुना क्रोष्टुभ्याम् क्रोष्टुभिः
चतुर्थी क्रोष्ट्रे, क्रोष्टवे क्रोष्टुभ्याम् क्रोष्टुभ्यः
पञ्चमी क्रोष्टुः, क्रोष्टोः क्रोष्टुभ्याम् क्रोष्टुभ्यः
षष्ठी क्रोष्टुः, क्रोष्टोः क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्टूनाम्
सप्तमी क्रोष्टरि, क्रोष्टौ क्रोष्ट्रोः, क्रोष्ट्वोः क्रोष्टुषु

 

Back to index