Note: ऋकारान्तs become ईकारान्तs in feminine and are declined like गौरी. Ex: कर्तृ becomes कर्त्री.

ऋकारान्त नपुंसकलिङ्गः कर्तृशब्दः (performer)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा कर्तृ कर्तृणी कर्तॄणि
संबोधनप्रथमा हे कर्तः, हे कर्तृ हे कर्तृणी हे कर्तॄणि
द्वितीया कर्तृ कर्तृणी कर्तॄणि
तृतीया कर्त्रा, कर्तृणा कर्तृभ्याम् कर्तृभिः
चतुर्थी कर्त्रे, कर्तृणे कर्तृभ्याम् कर्तृभ्यः
पञ्चमी कर्तुः, कर्तृणः कर्तृभ्याम् कर्तृभ्यः
षष्ठी कर्तुः, कर्तृणः कर्त्रोः कर्तॄणाम्
सप्तमी कर्तरि, कर्तृणि कर्त्रोः कर्तृषु

एवम् हर्त्रादयः

Back to index