Back to index

Go to: महीरुह् अनडुहतुराषाह्

हकारान्तः पुल्लिङ्गो महीरुट्शब्दः (Tree)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा महीरुट् महीरुहौ महीरुहः
संबोधनप्रथमा हे महीरुट् हे महीरुहौ हे महीरुहः
द्वितीया महीरुहम् महीरुहौ महीरुहः
तृतीया महीरुहा महीरुड्भ्याम् महीरुड्भिः
चतुर्थी महीरुहे महीरुड्भ्याम् महीरुड्भ्यः
पञ्चमी महीरुहः महीरुड्भ्याम् महीरुड्भ्यः
षष्ठी महीरुहः महीरुहोः महीरुहाम्
सप्तमी महीरुहि महीरुहोः महीरुट्सु

एवम् लिट् इत्यादयः

Back to index

Go to: महीरुह् अनडुहतुराषाह्

 

हकारान्तः पुल्लिङ्गः अनडुच्छब्दः (bull)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा अनड्वान् अनड्वाहौ अनड्वाहः
संबोधनप्रथमा हे अनड्वन् हे अनड्वाहौ हे अनड्वाहः
द्वितीया अनड्वाहम् अनड्वाहौ अनडुहः
तृतीया अनडुहा अनडुद्भ्याम् अनडुद्भिः
चतुर्थी अनडुहे अनडुद्भ्याम् अनडुद्भ्यः
पञ्चमी अनडुहः अनडुद्भ्याम् अनडुद्भ्यः
षष्ठी अनडुहः अनडुहोः अनडुहाम्
सप्तमी अनडुहि अनडुहोः अनडुत्सु

 

Back to index

Go to: महीरुह् अनडुहतुराषाह्

 

हकारान्तः पुल्लिङ्गः तुराषाट्शब्दः (Indra)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा तुराषाट् तुराषाहौ तुराषाहः
संबोधनप्रथमा हे तुराषाट् हे तुराषाहौ हे तुराषाहः
द्वितीया तुरासाहम् तुरासाहम् तुरासाहः
तृतीया तुरासाहा तुराषाड्भ्याम् तुराषाड्भिः
चतुर्थी तुरासाहे तुराषाड्भ्याम् तुराषाड्भ्यः
पञ्चमी तुरासाहः तुराषाड्भ्याम् तुराषाड्भ्यः
षष्ठी तुरासाहः तुरासाहोः तुरासाहाम्
सप्तमी तुरासाहि तुरासाहोः तुराषाट्त्सु, तुराषाट्सु

 

Back to index