Back to index

Go to: मरुत्, महान्, धीमान्

तकारान्तः पुल्लिङ्गो मरुच्छ्ब्दः (Wind)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा मरुत् मरुतौ मरुतः
संबोधनप्रथमा हे मरुत् हे मरुतौ हे मरुतः
द्वितीया मरुतम् मरुतौ मरुतः
तृतीया मरुता मरुद्भ्याम् मरुद्भिः
चतुर्थी मरुते मरुद्भ्याम् मरुद्भ्यः
पञ्चमी मरुतः मरुद्भ्याम् मरुद्भ्यः
षष्ठी मरुतः मरुतोः मरुताम्
सप्तमी मरुति मरुतोः मरुत्सु

एवम् इन्द्रजित् जाग्रत् दधत् बिभ्यत् इत्यादयः

Back to index

Go to: मरुत्, महान्, धीमान्

तकारान्तः पुल्लिङ्गो महच्छब्दः (great,large)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा महान् महान्तौ महान्तः
संबोधनप्रथमा हे महान् हे महान्तौ हे महान्तः
द्वितीया महान्तम् महान्तौ महतः
तृतीया महता महद्भ्याम् महद्भिः
चतुर्थी महते महद्भ्याम् महद्भ्यः
पञ्चमी महतः महद्भ्याम् महद्भ्यः
षष्ठी महतः महतोः महताम्
सप्तमी महति महतोः महत्सु

 

Back to index

Go to: मरुत्, महान्, धीमान्

Note: Generally, adjectives and present Participles ending in consonant त् or न् have an ending in ई in feminine. For example, धीमत् becomes धॊमती, ददत् becomes ददती, and  they are declined like गौरी.

तकारान्तः पुल्लिङ्गो धीमच्छब्दः (an intelligent man)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा धीमान् धीमन्तौ धीमन्तः
संबोधनप्रथमा हे धीमन् हे धीमन्तौ हे धीमन्तः
द्वितीया धीमन्तम् धीमन्तौ धीमतः
तृतीया धीमता धीमद्भ्याम् धीमद्भिः
चतुर्थी धीमते धीमद्भ्याम् धीमद्भ्यः
पञ्चमी धीमतः धीमद्भ्याम् धीमद्भ्यः
षष्ठी धीमतः धीमतोः धीमताम्
सप्तमी धीमति धीमतोः धीमत्सु

एवम् मधुवान् भवान्

Back to index