Back to index

Go to: पयोमुचप्रत्यचउदचतिर्यचप्राच्

चकारान्तः पुल्लिङ्गः पयोमुक्छब्दः (Cloud)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा पयोमुक् पयोमुचौ पयोमुचः
संबोधनप्रथमा हे पयोमुक् हे पयोमुचौ हे पयोमुचः
द्वितीया पयोमुचम् पयोमुचौ पयोमुचः
तृतीया पयोमुचा पयोमुग्भ्याम् पयोमुग्भिः
चतुर्थी पयोमुचे पयोमुग्भ्याम् पयोमुग्भ्यः
पञ्चमी पयोमुचः पयोमुग्भ्याम् पयोमुग्भ्यः
षष्ठी पयोमुचः पयोमुचोः पयोमुचाम्
सप्तमी पयोमुचि पयोमुचोः पयोमुक्षु

एवम् जलमुक् सुवाक् इत्यादयः

Back to index

Go to: पयोमुचप्रत्यचउदचतिर्यचप्राच्

Note: प्राङ्, प्रत्यङ्, उदङ्, सम्यङ्, तिर्यङ् become प्राची, प्रतीची, उदीची, समीची, तिरश्ची in feminine and are declined like गौरी.

चकारान्तः पुल्लिङ्गः प्रत्यक्छब्दः (backwards)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा प्रत्यङ् प्रत्यञ्चौ प्रत्यञ्चः
संबोधनप्रथमा हे प्रत्यङ् हे प्रत्यञ्चौ हे प्रत्यञ्चः
द्वितीया प्रत्यञ्चम् प्रत्यञ्चौ प्रतीचः
तृतीया प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भिः
चतुर्थी प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः
पञ्चमी प्रतीचः प्रत्यग्भ्याम् प्रत्यग्भ्यः
षष्ठी प्रतीचः प्रतीचोः प्रतीचाम्
सप्तमी प्रतीचि प्रतीचोः प्रत्यक्षु

एवम् सम्यङ् सर्वद्र्यङ् इत्यादयः

Back to index

 

Note: प्रत्यक् in नपुम्सकलिङ्ग is declined like in पुल्लिङ्ग for तृतीया and beyond.

चकारान्तः नपुंसकलिङ्गः प्रत्यक्छब्दः (backwards)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा प्रत्यक् प्रतीची प्रत्यञ्ची
संबोधनप्रथमा हे प्रत्यक् हे प्रतीची हे प्रत्यञ्ची
द्वितीया प्रत्यक् प्रतीची प्रत्यञ्ची
तृतीया प्रतीचा प्रत्यग्भ्याम् प्रत्यग्भिः
चतुर्थी प्रतीचे प्रत्यग्भ्याम् प्रत्यग्भ्यः
पञ्चमी प्रतीचः प्रत्यग्भ्याम् प्रत्यग्भ्यः
षष्ठी प्रतीचः प्रतीचोः प्रतीचाम्
सप्तमी प्रतीचि प्रतीचोः प्रत्यक्षु

Back to index

Go to: पयोमुचप्रत्यचउदचतिर्यचप्राच्

चकारान्तः पुल्लिङ्गः उदक्छब्दः (Northern, upwards)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा उदङ् उदञ्चौ उदञ्चः
संबोधनप्रथमा हे उदङ् हे उदञ्चौ हे उदञ्चः
द्वितीया उदञ्चम् उदञ्चौ उदीचः
तृतीया उदीचा उदग्भ्याम् उदग्भिः
चतुर्थी उदीचे उदग्भ्याम् उदग्भ्यः
पञ्चमी उदीचः उदग्भ्याम् उदग्भ्यः
षष्ठी उदीचः उदीचोः उदीचाम्
सप्तमी उदीचि उदीचोः उदक्षु

 

Back to index

 

Note: उदच् is declined like in पुल्लिङ्ग for तृतीयाविभक्ति and beyond.

चकारान्तः नपुम्सकलिङ्गः उदक्छब्दः (Northern, upwards)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा उदक् उदीची उदञ्ची
संबोधनप्रथमा हे उदक् हे उदीची हे उदञ्ची
द्वितीया उदक् उदीची उदञ्ची
तृतीया उदीचा उदग्भ्याम् उदग्भिः
चतुर्थी उदीचे उदग्भ्याम् उदग्भ्यः
पञ्चमी उदीचः उदग्भ्याम् उदग्भ्यः
षष्ठी उदीचः उदीचोः उदीचाम्
सप्तमी उदीचि उदीचोः उदक्षु

 

Back to index

Go to: पयोमुचप्रत्यचउदचतिर्यचप्राच्

 

चकारान्तः पुल्लिङ्गः तिर्यक्छब्दः (oblique, transverse)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा तिर्यङ् तिर्यञ्चौ तिर्यञ्चः
संबोधनप्रथमा हे तिर्यङ् हे तिर्यञ्चौ हे तिर्यञ्चः
द्वितीया तिर्यञ्चम् तिरञ्चौ तिरश्चः
तृतीया तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः
चतुर्थी तिरश्चे तिर्यग्भ्याम् तिर्यग्भ्यः
पञ्चमी तिरश्चः तिर्यग्भ्याम् तिर्यग्भ्यः
षष्ठी तिरश्चः तिरश्चोः तिरश्चाम्
सप्तमी तिरश्चि तिरश्चोः तिर्यक्षु

 

Back to index

 

Note: तिर्यच् is declined like in पुल्लिङ्ग for तृतीयाविभक्ति and beyond.

चकारान्तः नपुंसकलिङ्गः तिर्यक्छब्दः (laterally)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा तिर्यक् तिरश्ची तिर्यञ्ची
संबोधनप्रथमा हे तिर्यक् हे तिरश्ची हे तिर्यञ्ची
द्वितीया तिर्यक् तिरश्ची तिर्यञ्ची
तृतीया तिरश्चा तिर्यग्भ्याम् तिर्यग्भिः
चतुर्थी तिरश्चः तिर्यग्भ्याम् तिर्यग्भ्यः
पञ्चमी तिरश्चः तिर्यग्भ्याम् तिर्यग्भ्यः
षष्ठी तिरश्चः तिरश्चोः तिरश्चाम्
सप्तमी तिरश्चि तिरश्चोः तिर्यक्षु

 

Back to index

Go to: पयोमुचप्रत्यचउदचतिर्यचप्राच्

 

चकारान्तः पुल्लिङ्गः प्राक्छब्दः (East)
वचनम् एकवचनम् द्विवचनम् बहुवचनम्
विभक्तिः
प्रथमा प्राङ् प्राञ्चौ प्राञ्चः
संबोधनप्रथमा हे प्राङ् हे प्राञ्चौ हे प्राञ्चः
द्वितीया प्राञ्चम् प्राञ्चौ प्राचः
तृतीया प्राचा प्राग्भ्याम् प्राग्भिः
चतुर्थी प्राचे प्राग्भ्याम् प्राग्भ्यः
पञ्चमी प्राचः प्राग्भ्याम् प्राग्भ्यः
षष्ठी प्राचः प्राचोः प्राचाम्
सप्तमी प्राचि प्राचोः प्राक्षु

 

Back to index