Back to index

Go to: रत्नमुषदोषपिपठीष्

षकारान्तः पुल्लिङ्गो रत्नमुट्छब्दः( one who steals gems)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा रत्नमुट् रत्नमुषौ रत्नमुषः
संबोधनप्रथमा हे रत्नमुट् हे रत्नमुषौ हे रत्नमुषः
द्वितीया रत्नमुषम् रत्नमुषौ रत्नमुषः
तृतीया रत्नमुषा रत्नमुड्भ्याम् रत्नमुड्भिः
चतुर्थी रत्नमुषे रत्नमुड्भ्याम् रत्नमुड्भ्यः
पञ्चमी रत्नमुषः रत्नमुड्भ्याम् रत्नमुड्भ्यः
षष्ठी रत्नमुषः रत्नमुषोः रत्नमुषाम्
सप्तमी रत्नमुषि रत्नमुषोः रत्नमुट्सु, रत्नमुट्त्सु

 

Back to index

Go to: रत्नमुषदोषपिपठीष्

 

षकारान्तः पुल्लिङ्गो दोश्शब्दः( fore-arm)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा दोः दोषौ दोषः
संबोधनप्रथमा हे दोः हे दोषौ हे दोषः
द्वितीया दोषम् दोषौ दोषः, दोष्णः
तृतीया दोषा, दोष्णा दोर्भ्याम्, दोषभ्याम् दोर्भिः, दोषभिः
चतुर्थी दोषे, दोष्णे दोर्भ्याम्, दोषभ्याम् दोर्भ्यः, दोषभ्यः
पञ्चमी दोषः, दोष्णः दोर्भ्याम्, दोषभ्याम् दोर्भ्यः, दोषभ्यः
षष्ठी दोषः, दोष्णः दोषोः, दोष्णोः दोषाम्, दोष्णाम्
सप्तमी दोषि, दोष्णि, दोषणि दोषोः, दोष्णोः दोष्षु, दोर्षु, दोषसु

 

Back to index

Go to: रत्नमुषदोषपिपठीष्

 

षकारान्तः पुल्लिङ्गः पिपठीश्श्ब्दः( one who desires to study)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा पिपठीः पिपठिषौ पिपठिषः
संबोधनप्रथमा हे पिपठीः हे पिपठिषौ हे पिपठिषः
द्वितीया पिपठिषम् पिपठिषौ पिपठिषः
तृतीया पिपठिषा पिपठीर्भ्याम् पिपठीर्भिः
चतुर्थी पिपठिषे पिपठीर्भ्याम् पिपठीर्भ्यः
पञ्चमी पिपठिषः पिपठीर्भ्याम् पिपठीर्भ्यः
षष्ठी पिपठिषः पिपठिषोः पिपठिषाम्
सप्तमी पिपठिषि पिपठिषोः पिपठीःषु, पिपठीष्षु

 

Back to index