Note: एक, द्वि, त्रि and चतुर् are treated as adjectives and take the gender, number and case of the noun they qualify. कति is always plural (नित्यबहुवचनान्तः) and has a common declension in all the three genders. 

Numbers -पञ्चन् to नवदशन् are also adjectives and agree in case with the nouns to which they refer. They are declined in plural and are uniform in all the three genders.

Go to: एक ्वि त्रि चतुर् पञ्चनअष्टन् कति

अकारान्तः पुल्लिङ्गो एकशब्दः (one)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा एकः - -
संबोधनप्रथमा हे एक - -
द्वितीया एकम् - -
तृतीया एकेन - -
चतुर्थी एकस्मै - -
पञ्चमी एकस्मात् - -
षष्ठी एकस्य - -
सप्तमी एकस्मिन् - -

 

Back to index

 

 

आकारान्तः स्त्रीलिङ्गः एकाशब्दः (one)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा एका - -
संबोधनप्रथमा हे एके - -
द्वितीया एकाम् - -
तृतीया एकया - -
चतुर्थी एकस्यै - -
पञ्चमी एकस्याः - -
षष्ठी एकस्याः - -
सप्तमी एकस्याम् - -

 

Back to index

 

 

अकारान्तः नपुम्सकलिङ्गः एकशब्दः (one)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा एकम् - -
संबोधनप्रथमा हे एक - -
द्वितीया एकम् - -
तृतीया एकेन - -
चतुर्थी एकस्मै - -
पञ्चमी एकस्मात् - -
षष्ठी एकस्य - -
सप्तमी एकस्मिन् - -

 

Back to index

Go to: एक ्वि त्रि चतुर् पञ्चनअष्टन् कति

इकारान्तः पुल्लिङ्गो द्विशब्दः (two)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा   द्वौ -
संबोधनप्रथमा   हे द्वौ -
द्वितीया   द्वौ -
तृतीया   द्वाभ्याम् -
चतुर्थी   द्वाभ्याम् -
पञ्चमी   द्वाभ्याम् -
षष्ठी   द्वयोः -
सप्तमी   द्वयोः -

 

Back to index

 

इकारान्तः स्त्रीलिङ्गः/नपुम्सकलिङ्गः द्विशब्दः (two)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा   द्वे -
संबोधनप्रथमा   हे द्वे -
द्वितीया   द्वे -
तृतीया   द्वाभ्याम् -
चतुर्थी   द्वाभ्याम् -
पञ्चमी   द्वाभ्याम् -
षष्ठी   द्वयोः -
सप्तमी   द्वयोः -

 

Back to index

Go to: एक ्वि त्रि चतुर् पञ्चनअष्टन् कति

 

 

इकारान्तः पुल्लिङ्गो त्रिशब्दः (three)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     त्रयः
संबोधनप्रथमा     हे त्रयः
द्वितीया     त्रीन्
तृतीया     त्रिभिः
चतुर्थी     त्रिभ्यः
पञ्चमी     त्रिभ्यः
षष्ठी     त्रयाणाम्
सप्तमी     त्रिषु

 

Back to index

 

इकारान्तः स्त्रीलिङ्गः त्रिशब्दः (three)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     तिस्रः
संबोधनप्रथमा     हे तिस्रः
द्वितीया     तिस्रः
तृतीया     तिसृभिः
चतुर्थी     तिसृभ्यः
पञ्चमी     तिसृभ्यः
षष्ठी     तिसृणाम्
सप्तमी     तिसृषु

 

Back to index

 

इकारान्तः नपुम्सकलिङ्गः त्रिशब्दः (three)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     त्रीणि
संबोधनप्रथमा     हे त्रीणि
द्वितीया     त्रीणि
तृतीया     त्रिभिः
चतुर्थी     त्रिभ्यः
पञ्चमी     त्रिभ्यः
षष्ठी     त्रयाणाम्
सप्तमी     त्रिषु

 

Back to index

Go to: एक ्वि त्रि चतुर् पञ्चनअष्टन् कति

Note: Alphabet र is designated रेफ and not रकार

रेफान्तः पुल्लिङ्गः चतुर शब्दः (four)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     चत्वारः
संबोधनप्रथमा     हे चत्वारः
द्वितीया     चतुरः
तृतीया     चतुर्भिः
चतुर्थी     चतुर्भ्यः
पञ्चमी     चतुर्भ्यः
षष्ठी     चतुर्णाम्
सप्तमी     चतुर्षु

 

Back to index

 

रेफान्तः स्त्रीलिङ्गः चतुर् शब्दः (four)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     चतस्रः
संबोधनप्रथमा     हे चतस्रः
द्वितीया     चतस्रः
तृतीया     चतसृभिः
चतुर्थी     चतसृभ्यः
पञ्चमी     चतसृभ्यः
षष्ठी     चतसॄणाम्
सप्तमी     चतसृषु

 

Back to index

 

 

रेफान्तः नपुम्सकलिङ्गः चतुर शब्दः (four)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     चत्वारि
संबोधनप्रथमा     हे चत्वारि
द्वितीया     चत्वारि
तृतीया     चतुर्भिः
चतुर्थी     चतुर्भ्यः
पञ्चमी     चतुर्भ्यः
षष्ठी     चतुर्णाम्
सप्तमी     चतुर्षु

 

Back to index

Go to: एक ्वि त्रि चतुर् पञ्चनअष्टन् कति

 

नकारान्तः पुल्लिङ्गः/स्त्रीलिङ्गः/नपुम्सकलिङ्गः पञ्चन् शब्दः (five)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     पञ्च
संबोधनप्रथमा     हे पञ्च
द्वितीया     पञ्च
तृतीया     पञ्चभिः
चतुर्थी     पञ्चभ्यः
पञ्चमी     पञ्चभ्यः
षष्ठी     पञ्चानाम्
सप्तमी     पञ्चसु

एवम् सप्तन् नवन् दशन्

Back to index

Go to: एक ्वि त्रि चतुर् पञ्चनअष्टन् कति

नकारान्तः पुल्लिङ्गः/स्त्रीलिङ्गः/नपुम्सकलिङ्गः अष्टनशब्दः (eight)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     अष्ट, अष्टौ
संबोधनप्रथमा     हे अष्ट, हे अष्टौ
द्वितीया     अष्ट, अष्टौ
तृतीया     अष्टभिः,  अष्टाभिः
चतुर्थी     अष्टभ्यः,  अष्टाभ्यः
पञ्चमी     अष्टभ्यः,  अष्टाभ्यः
षष्ठी     अष्टानाम्
सप्तमी     अष्टसु, अष्टासु

 

Back to index

Go to: एक ्वि त्रि चतुर् पञ्चनअष्टन् कति

इकारान्तः पुल्लिङ्गः/स्त्रीलिङ्गः/नपुम्सकलिङ्गः कति शब्दः (how many)
वचनः एकवचनः द्विवचनः बहुवचनः
विभक्तिः
प्रथमा     कति
संबोधनप्रथमा     हे कति
द्वितीया     कति
तृतीया     कतिभिः
चतुर्थी     कतिभ्यः
पञ्चमी     कतिभ्यः
षष्ठी     कतीनाम्
सप्तमी     कतिषु

 

Back to index